Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 189
________________ जैनगीता। ... न्यायाद्यत्र समर्जनं धनगतं शस्तं प्रयोगः पुना, 1 :सत्तीर्थेषु जिनेन्द्रबिम्बसहितेष्वाम्नायते मुक्तये / तस्योद्धारनवीनकार्यविधये ग्रामेऽपि चैत्यादिषु, दध्या० // 55 / / 'स्याद्वादाम्बुधिसम्भवानि पचनान्यर्घापयन्त्यन्वहं, .... रत्नान्युच्चदशषिषु प्रतिपदं यत्रार्हताः सम्मदात् / .. पर्यायैः परिमीलितानि भुवने द्रव्याणि षट् संश्रिता, दध्या० // 56 // जैनः स्याद्विमलेन दर्शनपदेनोढः परार्थे दृढ, नात्मानं भववारिधेः परतटमानेतुमुच्चैर्मनाः / / न्माद्यैर्विविधैरशर्मनिधिभिर्जातां व्यथां व्यर्थयन् , . ध्याच्छ्रेष्ठतमं चरित्ररमणं दृष्टं जिनेन्द्रैः परम् // 57 / / / इति पञ्चत्रिंशोऽध्यायः / / पट्त्रिंशोऽध्यायः / ( चारित्राधिकार) जैनोऽसौ ननु यो दधाति सदये मोक्षैकसौधारुहेइलम्भूष्णु प्रबलावृतिव्रजहतौ निष्णं चरित्रं परम् / सर्वेऽप्येतदवाप्य कर्मविलयं परमेश्वराश्चक्रिरे, आत्मारामपदं भजन्तु भविनश्चारित्रमत्युज्वलम् ... // 1 // कायास्ते पृथिवीमुखाः षडपि मो घात्या मनोवाक्तनु-. सम्भूतैः करणादिभिस्त्रिकृतिभिरात्मोपमास्ते मताः / थावज्जीवमनाहतं व्रतमिदं यत्राश्रयेन्निर्मम, . .. .. आत्मा० / / 2 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247