Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 226
________________ आगमोद्धारककृतिसन्दोहे जीवाऽजीवाऽऽख्यमुख्याऽभिगमपदयुतं यद् वृणोत्यर्थभक्त्या, वैविध्यं बुद्धिगम्यं द्विविधमुखगतं स्तौमि शस्तागमं तम् // 128 // विकीर्णानां रक्षाविधिरतुलसाहसकृतिपरा, सुरत्नानां यद्वद् भवति च परं प्रोतविधिना / यथा मानं प्रोते सुगमविधिना रक्षणविधिः, तथाऽनन्ताः ख्याताः सुगमविधिनोपाङ्गनिचितौ। ( तथोपाङ्गे तुर्ये श्रुतिधृतिपरैः सर्वमुदितम् ) // 129 / / यद्यपि पूज्या द्वीपान्तरगाः पूज्यगणाः सुधियां शुचिकार्यास्तदपि च जाताः ये स्वद्वीपे पूज्यतरास्ते निकटतरत्वात् / तत्क्षेत्रं महिमाञ्चितिपानं न्यायमनुस्मृत्यैनं विबुधाः , जम्बूद्वीपपदोपगताको प्रज्ञप्ति महयामि मुदाहम् // 130 // * भोगो रक्षा च विश्वे तनुगृहसिचयाकल्पतल्पादिकानां, संस्काराच्छुद्धितश्च न तु समधिगतेः साध्यसिद्धिस्तथैव / ज्ञानादौ दुर्लभे तत्प्रतिनियतमिह प्रापिते साधुधुर्यैः, सर्व साध्यं सुखेनेह भवति मनश्चित्प्रकल्पो रमेत // 131 / / मर्यादा रक्षणीया ननु सुपथगतैः पूर्वपुंसु प्रवृचैस्तृण्यां नैवाचि सिंहार्भक उदितरुचिः स्वीयमेवाचि भक्ष्यम् / तद्वन्मोक्षाध्वनीहार्पितशुचिहृदयो वर्तते सूरिवृत्ते, मार्गे दोपेऽप्रवृत्तो मुनिरुदितवृहत्कल्पसूत्रं श्रयन् हि // 13266 शुद्धिः पात्रानुकारा न च समविधिना नैव सर्वैश्च सर्वा, .. तद्वचारिचपात्रे न सकलमुनिभि व चैकप्रकारा / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247