Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 245
________________ / मुनिवसन-सिद्धिः / 5 / वितथवादशिरोमणितां दधत्, विगतवस्त्र इदं जिनशास्त्रगम् / ... अनृतमाह सुशुद्धसितांबरान् , विविधमोहमुदीरयितुं रयात् . // 1 // गणभृता गदितं सितवाससां, प्रथमशास्त्रगतं जिनकल्पिनाम् / पदमधारयतां सिचयावलीं, प्रथममिद्धगुणा ननु नग्नता // 2 // वितथवादमिमं गतवाससां, गतहृदस्तव मन्वत आस्तिकैः / कृतममन्यत नाप्तमतं यकै-र्वचनमागमगं श्रवणे सुधीः / / 3 / / श्रुतमतं जिनवीरविभोर्न किं, वसनधारणमब्दमुपाश्रितम् / अधिकमासयुतं सुरनायक-प्रणतपादयुगस्य दिगंबर ! // 4 // श्रुतसमुच्चय आद्य उदीरितं, विमलसंयमशालिजिनांसगम् / सिचयमाप्तवरैः प्रथमेऽङ्गके, कथय दिग्बसनोऽनृतवाग् न किम् // 5 // सुरवितीर्णमुपाश्रितवान् जिनो-ऽम्वरमिति प्रतिपादितवान् गणी / श्रुतसमुच्चय उत्तर आदिमे-ऽङ्ग इह साधुसमूहविराजितः // 6 // जगदुरर्हदुपासनतत्परा, गणिवराः श्रुतसागरपारगाः / वसनमानमुदस्तपरिग्रहा, मनसि बोटिक ! तन् ननु चिन्तय // 7 // गणधराः समवायकृतान्तर्ग, वच इहोदितवन्त उदित्वरम् / चरमतीर्थपतेर्वसनादृता-बधिकवर्षमिति प्रविचिन्तय // 8 // इषुमितेऽङ्ग उवाच गणाधिपो, विपुलपर्वत आइतपादपे / ऋषिवरे खलु खन्धक आर्हती, समुचितापकृति ननु पश्य तत् // 9 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 243 244 245 246 247