Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 244
________________ आगमोद्धारककृतिसन्दोहे 237 / दुःखं सर्वसुरासुरोरगगतान् मृत्योरसूनां दृढं, . ____सौख्यं पौद्गलजालसम्भवमलं स्यात् प्रार्थनायाः पदम् / एवं कर्मनिबन्धनकविधुरः प्राणी भवेऽटाट यते, धन्योऽयं जिनपागमो यदुदिता मोक्षकमार्गप्रथा // 238|| हा हा ! भीषणकाल एष न यतः सत्यार्थदृब्धौ रताः, - "सूर्याद्याः प्रचुराश्च पुस्तकपरावर्तोद्यता वादिनः / भूमीशा विबुधाश्च पक्षपतिता दाक्षिण्यलोभोद्यता,. 1. अल्पा मार्गरतास्तथापि जयवानाप्तागमः शुद्धवार // 239 // स्वप्नोपमं वै सकलं ब्रुवन्नयं, वाक्यं स्वकीयं व्यथितं निवेदयेत्।। तथैव सर्वं क्षणिकं विवोधयन्न चैष बाधनिगमागमे. भवेत् // 240 / / अतीन्द्रियार्थं नहि वेत्ति कश्चि-च्छिवं भवो वा न च वेदनीयः / तथापि तद्वाच इयं कुतीर्थिता, स्वोक्तेर्न बाधाऽऽगम आप्तसम्मते॥२४१॥ सौख्यं दुःखं ज्ञानं भ्रान्ति, पश्यन् प्राणिपु चित्रविचित्रम् / आत्मैको विश्वव्यापी वा-बक्ति विरुद्धं न तथाऽऽगमगीः // 242 / / चार्वाकः पूत्कुरुते नास्ति, परभवगामी चेतनयुक्तः / ... जातिस्मृतिदुःखाभ्यां विद्ध, आगममेवाऽऽश्रयते शरणम् // 243 / / मानं ह्येकं मतमध्यक्षं, श्रोतृञ् शासन् न धरति लज्जाम् / म शब्दाद्वाच्यविवोधं कुर्व-नाध्यक्षेतरवाद्यागमवाक् // 244 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 242 243 244 245 246 247