Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमोद्धारककृतिसन्दोहे / 217 समाख्याति तुर्येऽङ्गशतान् समेष्यान् / / समस्तेऽथ श्रेष्ठागमं तं श्रयध्वम् // 117 // . आढ्यो निर्भीक आप्तोऽनघकनकतति यो दधात्यर्थजातं, सोलुङ्क्ते पूर्ववंश्यागतमुदितमनुस्मृत्य वृत्तं सुशीलः / सद्वादं तद्वदत्रागममतिनिपुणः पञ्चमेऽङ्गे जिनेशा_____ऽऽचार्यानाश्रित्य सम्यग् नमत भगवतीमागमं सत्प्रवृत्ताः // 118 // - समेत्य वंश्यान् प्रचुरान् सवादान्, वृत्तान्विताँस्तत्र जनेषु वित्तिम् / नेतुं समाख्यायिकया यतेत, ज्ञाताकथाप्यत्र तथागमेषु // 119 / / आश्रित्य वंश्यान् स्थितिमीयुषां परां, वृत्तान् सुवित्तान् सुधीरातनोति / उपासकानां परमां समद्धां सैषोपमोपासक आगमे बुधाः __ . ( विदाम् ) // 120 // स्ववंश्यैर्यत् प्राप्तं विवुधविसरैः पूज्यपदकं, तदुत्कीर्ति कुर्वन् निजपरिकरं यत्ननिपुणम् / तदर्थे कुर्यात् स प्रगुणफलदं शुद्धपथग स्तथा न्याय्या पूजा जिनपविधिनान्तकृति तताम् // 121 // प्रवृत्ता मोक्षायाऽनघमतिधराः सव्रतजुषो, गुरुत्वात् पापानां प्रभव इह नैवाव्ययपदे / परं सत्यङ्कारं विमलतरमाप्याचलपदं,.. . वंश्या ये जातां स्मतिरनुपमाऽनुत्तरकृता // 122 // ज्ञानं समस्ति निखिलाङ्गभृतामनूनं, * भोगेऽत्र दुःखसुखयोरनुभावरूपम् / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247