Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ 228 ... आगममहिमा लिखिताऽऽगमसन्ततिरिद्धतरा, देवर्द्धियुतैः क्षमया श्रमिभिः / अनुयोगतया स्कन्दिलगणिभि-रनुतीर्थं भव्यजनैः सेव्या // 185 / / श्रद्धावानपि शुद्धकायवचनो गुप्तिं च यो मानसीमत्युग्रां प्रतिपादयन्नपि नरः सद्ध्यानगो वन्दकः / इद्धोऽष्टाभिरपीह बुद्धिसुगुणैश्चेतोहरो ज्ञानिनां, . श्रोते नैव मतोऽर्ह आगमततेश्चेच्छ्रद्धया सोज्झितः // 186 / / व्याख्याता मुनिरिष्यते लघुतमः शुद्धागमस्यापरै___ ज्येष्ठायेंर्गुरुपर्ययैर्गुरुगुणैर्वन्द्यः श्रुतोद्देशतः .. अन्वाख्यातृपदोपगोऽपि सुमुनि (लघुर्मुनिररं) वन्द्यः समैः श्रोतृमि नों चेत्तीर्थकराध्वलोप (पलाप) दुरितं मत्वाऽऽगमान् संश्रय पार्श्वस्थोऽपि च वन्द्यतापदगमी ज्ञाने चरित्रे दृशौ, . शुद्धानां जिनशासनाश्रयजुषां सत्संयतानामपि / चेद् व्याख्याति जिनागमानविदितान् सत्संयतानां गणै- , स्तन्मोक्षार्थपरैः सदा शुचितमाः सेव्या जिनेन्द्राऽऽगमाः // 188 / / वर्षासु प्रत्यलो नो विहृतिमतिकृते देशपुर्यन्तरेषु, - सत्साधुः संयमाढ्यः क्षितिजलमरुतां धूमयोनेर्वनस्य / रक्षायां सर्वदोत्को यदिपरमपरं ज्ञानिनं प्रायसंस्थं वित्त्वा छेदं श्रुतानां विहृतिमनुसरेदागमाः किं न नव्याः // 189 / / स्मारं स्मारं जिनपतिजनितामागमानां सुपक्तिं, * कारं. कारं तदुदितिविमलां सत्क्रियाणां प्रवृत्तिम् / धारं धारं गतिधृतिशयनोक्त्यासनेषूप्रयत्न, लब्ध्वाऽसङ्गां निखिलविदमितो निश्चयान् मोक्षगामी // 19 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247