Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ . . आगममहिमा निरागमा निरम्बरा जने पशूपमोद्वहा, ... निरम्बरत्वमेव मार्गमाहतं ब्रुवन्त आः!। श्रयन्ति केवलं स्त्रियां न चान्यतीर्थिकादिषु, न चैषणां सदागमांस्तनः श्रयन्ति वित्तमाः // 173 / / / यदाऽऽगमानां परमा विभूति-ौतार्थवक्तृत्वसुधीश्रुती श्रिता। तदेव धर्मे विजयोऽस्ति जैने न चागमैः शून्यमिहास्ति शासनम् / / 174 / / दिगम्बराणां परमेश्वरा इह लिङ्गाण्डयुग्मं जनवद्धरन्ति / ) भवन्ति ते हास्यपदं हि लोके, नेयं व्यथा छन्नपदे समागमे / / 17 / / नग्नाटा रचयन्ति नादमहितं यजैनवाग् नाक्षरी, .... तिर्यगवत स्फुटतोज्झिता ननु सकेत्याहुनिराप्तागमाः / ...: मन्वाना जिनवाचमाहतमतं सर्वाङ्गिवोधं स्तुयुः / // 176 / / सामान्येन जनैर्महाङ्कितनिशीथोक्ता मता पञ्चमी, ____ ज्ञानस्योत्तमपर्वतामनुगताऽऽरोध्या ध्रुवं सत्तमैः / / चेत् सूक्ष्मैक्षिकया परं यदि समालोच्येत विज्ञैर्गणे, .. " शब्दास्ते ऽशनिवेदिनस्त्विति नयात् सा पञ्चमी स्वागमात् // 177|| .. जिनागमानां श्रितसद्दमानां, हतावमानां धृतसत्तमानाम् / सत्सङ्गमानां विमताधमानां, तनोत्वमानां स्तुतिमात्तमानाम् // 178 / / हत्वा विस्तृतमिथ्यात्वाऽऽध्यं कृत्वा कर्मफलं शुभसन्ध्यं, हतकोटाकोटयधिक ध्यान्ध्यं भित्त्वा ग्रन्थिगतं दुरितान्ध्यम् / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247