Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ 234 को आगममहिमा न मातृशून्यस्तनयस्य सम्भव, आबालगोपालमितीह सिद्धम् / म्लेच्छा हि तातं परमेश्वरस्य, लुम्पन्त आख्यान्ति प्रसूं न का चाऽऽगमाः // 221 // इमे बाह्यास्तीर्थ्याः कथमपि नहि प्रोतति विभोर्वचस्तेषां कण्ठे लुठति फणिवत्मानरहितम् / समं विश्वे दृश्यं भवति विभुतः कायरहिता दितीक्षित्वाऽयं ना भवति नितरामांगमरतः // 22 // परैः पदार्था उदिता विहीनाः, शक्त्याऽत्र नार्थोऽस्ति विहीनशक्तिः / / नासौ क्रिया नैव गुणश्च नार्थों, जिनागमज्ञैर्व्यथितं जगत्परम् / / 223 / / 1. पदार्थानां चित्रां ननु च जगता शक्तिममितां, पृथिव्यम्भोवायुप्रभृतिभावेषु नियताम् / विबुध्याऽध्यक्षं द्राग् यतत इह तन्मतिमती, तकां श्रित्वा सम्यग् जिनपकथिताऽऽगमगतिः // 224 / / जाता नैव सचेतना न च पुनश्चैतन्यशून्या अपि, .. . तेनानहविभागमाहुरनलाः पृथ्व्यादिद्रव्याश्रितम् / भूतग्रामविधानतो विधिरिह प्राणेष्वपि प्रासुके, ह्यौदारादिविभागमाहुरमला जैनागमाः सत्पथाः // 225|| द्रव्याण्यनन्तानि भिदोऽप्यनन्ता, वोध्यानि सर्वज्ञपदोक्तिमानात् / तद्रव्य-तभेदविधावबोधो विरागसर्वज्ञनरागमे न // 226 / / जीवोत्क्रमोद्भावितभूरिभेदाः, क्षित्यादयो नाणुभिदोद्भवास्तत् / अन्यान्यनामेन भिदाविरोध औदारिकाद्या बहुभिजिनागमे / / 227|| P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247