Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ WA आगमोद्धारककृतिसन्दोहे - 233 समवायं समवायो विदुषां परिपठति कल्पितमवाये / निखिला गुणादयोऽथ, श्रितास्ततो नागमस्त्वेवम् // 213 / / साधयं वैधयं, पदार्थधर्मों तथा मतिर्मातुः / / समवेतमेकमन्यन्न तथेति जिनागमो नैवम् // 214 / / तादात्म्यतो ह्यभावाः, श्रिताः परं वस्तु भिन्नताश्रयिणः / इदमन्योऽन्यविरुद्धं, न वक्ति जिनपागमो जातु // 215 // यो ग्रन्थस्य गतान्तरायचरमप्राप्त्यै विधत्ते बुधः, शास्त्रे मङ्गलमादितः स मनुयात् प्राग् जन्मतो नास्तिकान् / माङ्गल्यैकविधी नु तात नुहं धमोंडुरा नास्तिकान् , (?) नो जैनागममाश्रितः कृतगुणं ह्याप्तं स्मरन् मङ्गले / // 216 / / यो जैनागमबाह्यगः स मनुते स्रष्टारमुत्कर्मणं, जीवानामशुभं शुभं च नियतं कर्मोपभोक्तेश्वरः / सृष्टेयत् प्रविधानमर्हति ननु शून्योऽस्य पुण्यं न तत् , मन्येताऽकृतसङ्गमं कृतहतिं हाऽन्यागमानां स्थितिम् // 217 / / विदितं विदुषां निचयस्य सदा, नहि कार्य स्यात् क्रियया रहितम् / मनुते परमेश्वरमक्रियकं, समकर्तृपदं न जिनागमगः // 218 / / मनुतेऽक्षजमर्थसमं ज्ञानं, जगतां परमीश्वर ऊरीकृते / रहितं मतमुत्तमज्ञानमरं न जिनागम एवमयुक्तिपरः (दः) // 219 / / नाकारणं कार्यमिहास्ति किञ्चि-दिति प्रवादों विदुषां गणैर्मतः / तथापि जैनागमबोधशून्या अपितृकं पुत्रमुदाहरन्तिः // 220 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247