Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमोद्धारककृतिसन्दोहे 227 लब्ध्वा सम्यक्त्वं गतवान्ध्यं धृत्वा मार्गगजनशुभमध्यं, श्रित्वागममतमुपगुणमध्यं गत्वा नन्दत शिवमपवध्यम् // 179 / / सहस्रं वक्तृणां भवति च यदि प्रावचनिना,.. ___ पदार्थोद्योतोत्कं जिनपतिमते साम्प्रतगतम् / ' तथापीष्टं तीर्थे प्रभुवचनसाङ्गत्यनिपुणे, यदि स्यात् पुस्तस्थागमततिगतमेकगदितम् // 18 // साङ्गत्यं भविनां सदेष्टमनघं यत्सङ्घवीर्यं महत् , . तच्चेदागमसङ्गमं यदि भवेत् तीर्थोच्छिदे नैव तत् / - .... पूर्वं यत्कमलप्रभेन गणिना चैत्याश्रितानां पुरः,.. सिद्धान्ताध्वनिरूपणेन विहितं तीर्थङ्करत्वं महत् // 18 // जिनेन्द्रं महत्यन्वहं सत् त्रिकालं, विभूत्या महत्या गताऽऽशं समग्रम् / विरुद्धं यदि स्याज्जिनेन्द्रागमैस्त-द्भवस्यैव वृद्धयै भवेत्तत्समग्रम् / / 182 / / साधुर्योक एवानघजिनमतगतो विद्यते द्यागमानां,. . श्रद्धाता सत्यमर्थं परमपदमतिस्तीर्थता तत्र साक्षात् / न त्वन्ये प्रभूता जिनपतिगदितादागमातीतवादा-.. स्तीर्थ यत्सत्यनिष्ठं जिनकथितमिदं तच्च शुद्धागमीयम् // 183 / / जैनेन्द्र शासनं तूदितमिह निखिलं सापवादं न चान्यत् , यावान् स्याद् बन्धहेतुर्भवगतिधरणे मोक्षसाध्येऽपि तावान् / कर्मोद्वान्त्येकहेतुर्भवति परमिहोत्तीर्णमाप्तागमान्न, प्रोक्ता. यस्मादनेके जिनपतिमदितोत्थापका निवत्वे // 284 // P.P.AG. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247