Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ 228 आगममहिमा प्राग्वद्धकर्मफलमेतदिति प्रमित्य, . . सुज्ञो विपाकमनुसंस्मरतीह शास्त्रम् // 123 / / पापं पुण्यं च यत् स्याद् भविजननिचये निश्चयादाश्रवात्तद्रोधः शक्योऽस्ति विश्वे श्रयति यदि पदं संवरात्मकरूपम् / नाशोऽपीष्टप्रदाता ननु तत इति तद्वर्णकं प्रश्नपूर्व, सद्व्याकृत्या मुनिपसमुदितं श्रीयतां कर्ममुक्त्यै // 124 / / दृब्धं श्रीदृष्टिवादं मुनिपसुकृतिभिर्विश्वगार्थप्रभासं, पञ्चाङ्गं द्वादशाङ्गं परिकृतिसहितं सूत्रपूर्वानुयोगैः / . युक्तं पूर्वैश्चतुर्भिर्दशगणकयुतैश्चूलिकश्चित्ररूपैः , साधो ! स्तोतूप्रमुत्कः समश्रुतभणकं स्वागमं चित्प्रसत्त्यै // 125 / / श्रद्धा तर्कानुसारी श्रयति विधिगतं यत् सधर्मान्यधर्म, ज्ञातं षट्कायहिंसादुरितविरतियुक् तत्प्रसिद्धयै झुपाङ्गम् / तीर्थ्याऽर्हन् मार्गयुक्तान् विविधगतिगतान् दर्शयच्चाग्रिमं तद् , वन्दे श्री औपपातं जिननमनमहैः ( सञ्चितं नूनमेपः ) // 126 / / कुतीर्थिकः पुरा भवञ्जिनान्तराध्वसंश्रितः , ___ स नाकिधाममोक्षसौख्यसंयुतो भवन् यदा / दर्यते तदा मुनेः परा रतिः श्रीआर्हते, राजपृच्छया युतं ह्युपाङ्गराजप्रश्नकं .... (द्वितीयमाश्रये सदागमं श्रुतौ रतः सदा) // 127|| जीवाऽजीवप्रमुख्यान् यदि च दशविधान् सत्पदार्थाञ् शृणोति / साफल्यं तस्य यः स्यादनुमननपटुरित्युपाङ्गं तृतीयम् / पाचवम, P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247