Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 223
________________ 216 की आगममहिमा * चारित्रं विधियुक् तदा शिवपदायालं भवेन्नान्यथाऽसौ शय्याहृतिवाससां यदि परामन्वेषयेदेषणाम् / तां चैका वियुता दिशेद् वरतरा या पिण्डनियुक्तिवाक् , तत्तामागमसत्यतत्त्वविदुषो घोषन्ति मूलात्मिकीम् // 112 / / मान्याः सदैव विधयो विदुषां विदुक्ता श्वेतोहरा यदि परं शुचितर्कविद्धाः / __ ज्ञातादिमिर्यदि भवन्त्यनुरूपरङ्गाः स्युरुत्तराध्ययनमागममाश्रये तत् // 113 / / हिंसानृतादीन्यशुभाघधामेत्युशन्ति सर्वेऽपि परे हिं तीथिकाः / षट्कायबन्धादिविदस्तु विज्ञा आचारमङ्गं मनसा श्रयन्ति // 114 // जातायां भूरि सम्पदीतरजनस्तैन्यादिजं साध्वसं, . तद्वत्तीर्थिकसम्भवं श्रुतिमतश्चारित्रिणस्तद् ध्रुवम् / अङ्गं सूत्रकृतं ततं गणधरैराचारसूत्रात् परं, (तत्तर्काङ्कितसंयमा.) - तर्काकं व्रतवादमागममिमं विज्ञाः श्रयन्तु श्रियै // 115 / / लब्ध्वा वित्तं गतचरटभयं श्रेष्ठिना गण्यतेऽट्टे, __ सौवर्णं तत्र मुख्यं गणयति तदिवार्थान् दशान्तान् सुदृग्वान् / सङ्ख्यां कर्तुं मनसि विधृतवाँस्तत्तृतीयं सदङ्ग, * स्थानाख्यं ह्यागमज्ञैः प्रतिदिनमनघं श्रियते सर्वशुद्धया // 116 / / चिक्कणे चिक्खले (कर्दमे) काकिणीं वीक्ष्य विज्ञः, सदोद्धर्तुमीहेत तदानुबन्धम् / ..... जिहीते न चार्थस्तदीयं प्रतीत्य, P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247