Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ 222 ... आगममहिमा सातोदयान्नैव भवन्ति चित्रा, रोगोपसर्गादिसमुद्भवा व्यथाः, .. भवेद् ध्रुवा साऽनशनोत्थिता तकां, सहेत सत्तन्दुलमानबोधतः / / 146 / / - कृता बुद्धिर्धर्म भवति सुखतो मानवभवे, परं चेदन्त्येऽशे भवति सुभगा स्याद् गतिरिह / दुराराध्यो ह्यन्तो भवति सुगमश्चन्दकभिद स्ततो विज्ञा वित्तागमममुममेयादरपदम् // 147|| नरः कृतज्ञो गुणकन्नतौ परः, स्तवे परस्तत्स्तुतिकृन्नराणाम् / मार्ग प्रदर्यादभिष्टवानां, देवेन्द्रस्तुत्या स्मरणात् कृतज्ञता // 148 / / क्षयादि कालादिकृतं तु कर्मणां, प्रायाय बुद्धयाऽर्हमुशेद् गणी तकम् / विद्या गणीनां स्तुतिमहतीतो, बुद्धा न यत्साधनविप्रमोषाः // 149 / / सर्वं कृतं स्यात् सफलं मुनीनां, समाधिमाराध्य मृतिं व्रजेयुः / प्रेतान् स्मरेत् तत्सुसमाधिना ये, स्तुत्यस्ततो यो मरणे समाधिः।।१५०।। यद्यपि केवलमुत्तममुक्तं, तदपि न तीर्थपदाय समर्थम् / नन्दीश्रुतमिह तत्क्षममाप्त-रुक्तं नाटये यथा वरनन्दी // 151 / / व्याख्यातृवर्ग उदितो जिनमार्गगामी, ___ लोकोत्तरेतरविधेः प्रभुमार्गमाख्यन् / .: द्वाराणि तद्विधिपराण्यनुयोगयुञ्जि, . भव्यानुयोगकरणे स्मरणं हि तेषाम् // 152 / / जिनागमानां जितरागमाना स्तुत्योद्मानां स्तुतिराप्तमाना / जीयाद्यथा सिद्धगिरौ च सूर्य-पुरे शिलाताम्रपटे जिनौकसी .... ... (ऽर्हदागमाः) // 153 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247