Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 227
________________ 220 आगममहिमा भेदाः पञ्चात्र शुद्धा व्यवहृतिनिपुणाः प्रोचिरे शास्त्रविज्ञस्तच्छ्रद्धा पात्रविज्ञा व्यवहृतिनिपुणं शास्त्रमेतच्छ्रयध्वम् // 133 // आद्यान्तिमार्हद्वरशासनाश्रितो, द्विसन्ध्यमावश्यकनिर्मितिं गताम् / द्विधौघसच्चक्रगतां समादृति, श्रीओघनियुक्तिमतः श्रयन्तु // 134 // यथाकल्पं प्रोक्ता मुनिपमहिता कल्पकरणि स्ततः कल्पा ज्ञेया विविधविधिना भूरिभणितीः / बृहत्कल्पे प्रान्त्ये रसमिति मिता या प्रभणिता, द्विचत्वारिंशद्भिस्थितिरुचिरुपास्याऽत्र कल्पे // 135 // सूर्याश्चन्द्रमसो जगत्यतितरां तिर्यग् जनानां हिताः, __सङ्ख्यातीतमितास्तथापि सुतरां धर्मे कृतानादराः / ते प्राग् जन्मनि, तेन कल्पगमने नापुः परं दैवतं, . सूर्याच्चन्द्रपदाङ्कितं ननु ततः प्रज्ञप्तियुग्मं श्रये // 136 / / निरयावलिकां श्रुतपदगमिकां धर्मविराधनसङ्गतिकां, अन्त्याङ्गानां पञ्चकगानां स्मृततदुपाङ्गदशाश्रयिणाम् / स्मरत सुमतयो गुणततगतयः पञ्चोपाङ्गं घृघरतयः, श्रुतमिह सर्व हतमदगर्व स्तुतमिदमनघपदाप्तिपरम् // 137 / / फलं द्वैध धर्मे जिनपमतगे सन्मुनिमतं, . ___ ससाध्यं प्राप्यं वै शिवसुखयुतं नाकिसुकृते / शिवोद्यक्ता भव्या इतर इतराश्रितियुता, दशाश्रोते द्वन्द्वं हितदितराश्रितमरम् .... // 138 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust .

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247