Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमोद्धारककृतिसन्दोहे अङ्गाद्याः श्रमणत्ववर्षगणनामाश्रित्य देया मता. श्छेदाङ्काः परिणामितां पुनरुरीकृत्यान्यथा नैव तु / सत्यप्युत्तमभावुके मतमिदं मानं श्रुतेस्तुर्यकं, श्रीयुक्तं महताङ्कितं श्रयतु तच्छ्रेयो निशीथात्मकम् // 139|| देशेष्वशेषेषु नृपावलीनां, साध्या सदाचारपरम्परैव / परं विभिन्ना खलु दण्डनीतिः श्रीजीतकल्पं तदिवाश्रयोहितम् (येन ) // 140 // कृष्टा भूमिर्विविधविधिना धान्यसार्थः सदुप्तो, . वृष्टो मेघो विमलदकवानीतयोऽपि विलीनाः / तत्साफल्यं स्वकभृतिफलात्तद्वदत्रान्त्यभागे, धर्मी चेत् स्यात् शरणमुखकं संश्रयी स्यात् सुभावः // 141 / / * मृतिः क्षुतेनास्ति न कासिते न, यथैव जायेत नृणां सुयुग्मिनाम् / मुनिस्तनोरातुरभावमन्त्ये, ज्ञात्वाऽऽद्रियेतातुरसंवृतिं तत् // 142 / / . दीर्घ मान्धं यदि च धृतिधरो जीवितान्ते विशङ्की, दीर्घा कुर्यात् प्रतिपदविधिनाराधनां ज्ञानमुख्याम् / न्यक्षं ख्यातां मुनिगणहितदामातुरेऽत्र विशालं, प्रत्याख्यानं महदनुगतं नम्यते नित्यमग्न्यैः // 14 // आराधनामातुरयोग्यसंवरां, प्राप्तो मुनिर्भक्तमवश्यमेव / अन्त्योपगः संवृणुयाच्छ्रयामि तत् प्रकीर्णकं भक्तपरिज्ञयोदितम् // 144 // मोक्षाप्तये सन्मुनिराहतो यदा, मृति समेष्यां विदुपोऽधिगच्छेत् / प्राग् द्वादशाब्द्या विदधीत संले-खनां सुसंस्तारगतोऽयमिष्यते // 145 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247