Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 222
________________ आगमोद्धारककृतिसन्दोहे 215 त्रिविधं त्रिविधं कार्यं भव्य-स्त्रैकालिकदुरिताल्यपगम्यैः , . : . जिननायकपथि निष्ठो मुख्यः, यः स्यात्सामायिकमतिसख्यः // 15 // नरः कृतज्ञो गुणजातमाश्रितोऽपकं तु तस्योत्तमतापदाश्रितम् / ध्यायात्तदाऽनन्तगुणार्पकं चतु-विशं स्तवं स्तौति परागमं न कः?।।१०६।। उत्पन्नमब्धौ प्रवरं हि मौक्तिकं ददत्तु सार्थो विपयाश्रितं नरम् / यथोपकारीह तथा मुनीशोऽर्पयञ्जिनोक्तं चरणं प्रणम्यः ____(क्तागममहतीडनम् ) // 107|| प्राप्तं चरणं महिता. जिनपा, नतयो विहिता व्रतिभिरपापाः . (नेऽपापाः)। निरतिचारं तत् सफलं स्यात् , प्रतिक्रमणागमतस्तत्सिद्धिः (तुर्याध्ययनागमतस्तत्सिद्धिः) // 108 // न चाऽऽगसां दुष्कृतवाग्विशुद्धता, जने समेषां कतिचित् पुनःक्रियाम् / आगांस्यपेक्षन्त उदारसत्कृति, तथोत्सृजं सच्चरणागमो व्रती // 109 / / सन्तोपो नैव शास्त्रे न च धननिचितौ सज्जनानां नराणां, मोक्षे यानं समेता न हि जिनयतयस्तुष्टतां यान्ति धर्मे / .. . तद्वत् प्राप्तो वरेण्यं शिवपुरसुगतेः सच्चरित्रं मुनीशः , प्रत्याख्यानागमाय सततमुदितधीः संवराद्यर्थमुत्कः // 110 // जैनेन्द्रागम उत्तमो यत इहाहारादिचेष्टाऽखिला, निश्रायाऽङ्गिदयां समस्तसमितीर्गुप्तीश्च तिस्रो वराः / तद्दशकालिकशास्त्रवाक्यविहितं मत्वा समस्तं बुधास्तं पाठयं शुभसाधवे व्रतदिनात् संसाधयन्ति स्फुटम् // 111 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247