Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ 213 आगमोद्धारककृतिसन्दोहे चित्रं भव्यगतं मतं श्रुतिधरैभव्यत्वमत्राङ्गिनां, . किञ्चिनैव फलेत् कदाचिदभवं दत्त्वा परं कालगम् / वैचित्र्यं प्रणिधाय सिद्धिपददं किश्चिजिनेन्द्रागमा !, . ...... युष्मत्प्रोक्तमलं चतुःशरणमादत्त्वा फलेन्नान्यथा / / 93 / / शुद्धागम ! त्वं विविधं विधाता, यतः श्रयस्त्वां खलु जीव आदौ / अर्हन् गणेशोऽवरकेवली वा, भविष्यतीति नियतिं विधत्से // 94 // एकस्वरूपोऽपि कथं विचित्रां, (विधत्से ), सम्यक्त्वकाले हि तथाविधां जने / / जिनेन्द्रमुख्यैः खलु चित्ररूपैः, - फलैः फलन्तीमृजुमागमक्रियाम् .. . |95 / / आदिष्टा विधयः सदागम ! भवोत्ताराय ये ये त्वया, व्यस्ताँस्तान्निखिलान् श्रयन्ति भविनः प्राप्तुं शिवं सोत्सुकाः / निर्वाणं परमं त्वया फलतयादिष्टं पुरैवाऽऽश्रितान् , वैचित्र्यं किमनेहसो धृतमिहावल्गुप्रमादास्पदम् // 16 / / सदागम ! त्वत्कथिताशया इमे, दधाविरे त्वत्कथि ( द्गदि) ..ताशयाङ्गिनः / फलं विचित्रं विविधाद्धि कालाद्रक्ष्यं महत्त्वं ननु हा ! कथं ते // 97|| नयेविहीनं न च तेऽस्ति रूपं, सदागमेमे च विचित्रताजुषः / न चान्यवद्धयेकनयाश्रितस्त्वं, ग्राह्यश्च धार्यश्च कथं नु वाच्यः // 98 // समग्रधर्माश्रितवस्तुवाचः प्रमाणतामिति वाच आप्ताः / नन्वागम ! त्वं नियतार्थधर्मः प्रमाणभावो ननु ते विदा कृतः / / 99 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247