Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 218
________________ मागमोद्धारककृतिसन्दोहे त्वयाऽमाता मोक्षे वनगतितले ते विनिहिता, . यके मोहाङ्कोदलननिपुणा आगम ! नराः / / 82 // भवन्तः किं स्तुत्या यदिह भवतां ये स्तुतिपरा,, ... . ... भवान्तं ते याता ननु च विमलं निश्चिततरम् / .. न तत्रात्मानं भो ! कथमपि स तत्त्वं नयथ तत् , .. वृथापन्नो न्यायो यदुत न मुधा यवगतक्रयः / (नयगतिः) / / 8 / / मया प्राप्तव्यं द्राग् जननजलधेस्तीरमचलं, यदा सिद्धयेच्छुद्धागममतिततिः पूर्णघटना / विसंवादो नैवामलमतिजुपामत्र सुविधौ, " परं नाहं तद्विन्नहि च विषयोऽस्त्यागमततेः / महिमानममितमेति साऽऽगमालिराहती जने, यतो हितोपदेशकृन् मुमुक्षुसाधुसङ्ग्रहापरस्परविरोधवाक् / जगति वीक्ष्यतां परं नेतरा तथेति तर्कवाददक्षताधराः, . श्रद्धया परं श्रयेयुरहंदुक्तता यतो न चैवमाश्रयः परस्परं विघातकृत् सताम् // 5 // आगमवृन्दमिदं महनीयं पूर्वमिहार्हत्साधुवृषाद् , . मानमिहास्य मतं निपुणानां तद्गतवाक्यसुधासरणिः / चेद् गतमानमिहैतदपात्रं तत्रितयं न कथश्चिच्छ्रिये, मत्वा सर्वमिदं गतमाना मनुत सदा तत्स्वत उत्कृष्टम् // 86 // कैवल्यज्ञानभाजः समजिनपतयो द्रव्यकालाध्वभावैर्जीवादीन् सर्वभावानमितपरिगतैः पर्ययैः शुद्धरूपानु / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247