________________ मागमोद्धारककृतिसन्दोहे त्वयाऽमाता मोक्षे वनगतितले ते विनिहिता, . यके मोहाङ्कोदलननिपुणा आगम ! नराः / / 82 // भवन्तः किं स्तुत्या यदिह भवतां ये स्तुतिपरा,, ... . ... भवान्तं ते याता ननु च विमलं निश्चिततरम् / .. न तत्रात्मानं भो ! कथमपि स तत्त्वं नयथ तत् , .. वृथापन्नो न्यायो यदुत न मुधा यवगतक्रयः / (नयगतिः) / / 8 / / मया प्राप्तव्यं द्राग् जननजलधेस्तीरमचलं, यदा सिद्धयेच्छुद्धागममतिततिः पूर्णघटना / विसंवादो नैवामलमतिजुपामत्र सुविधौ, " परं नाहं तद्विन्नहि च विषयोऽस्त्यागमततेः / महिमानममितमेति साऽऽगमालिराहती जने, यतो हितोपदेशकृन् मुमुक्षुसाधुसङ्ग्रहापरस्परविरोधवाक् / जगति वीक्ष्यतां परं नेतरा तथेति तर्कवाददक्षताधराः, . श्रद्धया परं श्रयेयुरहंदुक्तता यतो न चैवमाश्रयः परस्परं विघातकृत् सताम् // 5 // आगमवृन्दमिदं महनीयं पूर्वमिहार्हत्साधुवृषाद् , . मानमिहास्य मतं निपुणानां तद्गतवाक्यसुधासरणिः / चेद् गतमानमिहैतदपात्रं तत्रितयं न कथश्चिच्छ्रिये, मत्वा सर्वमिदं गतमाना मनुत सदा तत्स्वत उत्कृष्टम् // 86 // कैवल्यज्ञानभाजः समजिनपतयो द्रव्यकालाध्वभावैर्जीवादीन् सर्वभावानमितपरिगतैः पर्ययैः शुद्धरूपानु / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust