________________ 210 ' आगममहिमा जागर्षि जैनागम ! जन्तुजाते, बोधं समेतं क्रियया वितन्वन् / विवृद्धपर्यायमुनिः प्रदिष्टः, क्रमात्ततस्त्वत्प्रवीणैर्जगत्याम् // 6 // बोधमुखानि पराणि मतानि, धिक्कृतसत्कृतमार्गगमानि / नाऽऽगम ! जगति नु क्रियया रहितः, फलति ततस्त्वं विद्वत्तात्मा||७|| ... सत्यं चक्षुष्पदमनुकुरुते ह्यागमज्ञानमग्न्यं, ' .. . जैनं तच्चेद् विबुधपरिमतं नैव चारित्रहीनम् / ___ स्खं दावाग्नेरवति नियतं यः क्रियावान् स चक्षु दह्येताशु प्रतनुमतिकोऽप्राप्तसद्बोधवृत्तः // 78 / / आगमा ! जगति यूयमात्थ यद्', वस्त्वपर्ययं भवेत् खपुष्पवत् / ज्ञानमक्रियं नु तर्हि किं मुधा, खण्ड यते क्रियात्र सद्व्रतात्मिका // 79 // सदागमा ! भवद्भिरेष आश्रितो न यो भवे न यद् व्रजेंद्विषादिता स सम्पदर्थको नरः / , न चेदसङ्ख्यभागगं निगोदमेकमुद्धृतं, सदा भवत् समीक्ष्य किं सदोद्यमोऽत्र वो विना // 8 // न्यायस्त्रिलोकगतजन्तुगणे प्रसिद्धो, ... ... लब्धा श्रियो भवति यो भवतीतखेदः / ___ उल्लङ्घ्य तं ननु सदागम ! ते प्रवृत्ति - यत् खिन्नभाक्सजुषि श्रियमादधासि / / 8 / / . . मयोः पृष्ठे भारो य इह न मायात् स गलके, निबन्ध्यो लोकेनादृतमिति लघुप्राप्तमतिना / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust