________________ 212 आगममहिमा बुद्धवा प्रज्ञापनायाः पदमसममितान् बोधयन्तीद्धबोधान् / 1. जीवाँस्तद् द्रव्यभावात्मकमितरदिहाप्तागमीयं श्रुतं स्यात् / / 87 // शमोऽसमं साम्यमुपैति चिन्तनात् , चेत्तच्छमोदन्तफलोहकं स्यात् / तथोहनं नैव सरागशास्त्रात्ततः शात्मात्मक आगमः शुभः // 88 / / - आगम !: उद्धर मां भवभीतं दृष्ट्वाऽगम्यां तव गतिमीहा, कञ्चिच्छितमुत्तारयसि त्वं लगति न यत्र मुहूर्तमनूनम् / कश्चिदुपार्धविवर्त्तभवान्तीनं कृत्वा तत उद्धरसे. चित्रं कालं तावन्तं त्वं फलसि विलम्बं कृत्वाऽपि द्राक् // 8 // आगम ! तव सेवापर आत्मा चेजन्माष्टकमपगतभेदं, तद्भव एव भवेत् स निवृत्तिं पूर्णामात्मनि धर्तुं दक्षः / .. उत्कृष्टां यदि तां मुनिरीत तद्भव एव मुहूर्तादर्वाग् , भवसि तटार्थी भववार्धेस्त्वं कुरु मयि रङ्के लघु तां सिद्धिम् / / 90 उत्साहस्ते विधातुं परमशिवपदं संश्रितानां नराणां, तेऽप्याप्तुं तत्सदोत्काः भवभयविधुराः साधनं ते तथैव / कोऽत्रास्ति प्रध्वरां यो विफलयति समां सत्प्रवृत्तिं भवान्तः, हाहा शुद्धागम ! त्वं मतिततिमनघां प्रेक्ष्य कार्य विधत्से / / 913 या यत्यतेऽङ्गिनिचयो लघुसिद्धिमात्तुं, शुद्धागम ! त्वमपि तत्पथपाटवोऽसि / सिद्धिः पुनर्भविजनान् करितुं समुत्का, 1. भव्यत्वमेव विविधं विविधा (तु विधि) विधत्ते // 92 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust