Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ गगमोद्धारककृतिसन्दोहे 209 दागमा वीजमनूनमव्यये, यतः संजीवेतरबोधतोऽव्ययम् / लन्ति यूयं निखिलाङ्गिवर्गे, यावद्भवद्भिर्न समोऽत्र विश्वे // 7 // ज्ञानेन क्रियया च सङ्गतमिदं जनं मतं सद्यशः, सूते यत् परदर्शनानि न तथा साकल्यभाक्त्वाहते / तत्रापि क्षमते मतं विरहितं जनं क्रियाभिः परं, नो जैनागम ! शून्यतां तव परं नैवाऽप्यसौ मुच्यते // 71 / / सद्दृष्टौ विदि वर्त्तने शुचिमना उद्यच्छते स्वात्मना, चेच्छक्तस्त्रिकसंश्रयाय न भवेज्जैनागमाः शाश्वतम् / स्थानं शुद्धमुपैत्यसौ वरमतिर्यः संश्रयेच्छुद्धितो, रूपं यद् भवतामनूनमहितं शेषद्वयेप्सुः सकः .. 172 / / लाभो लोभफलः खलु प्रभुमते जेगीयते नरैस्तन्मिथ्येक्ष्यत आर्हतागमसुधालाभे परा यन्मतिः / / प्रज्ञाप्यानखिलान् विबुध्य. परतो लुभ्येन्न कोऽपि श्रुते, वादो व्याप्नुत आर्हतः खलु भुवि स्याद्वादमुद्राङ्कितः // 73 // * मनुत मनुत भावानागमज्ञानदिष्टान् , नहि परगतभावः स्पार्शनादिर्विवोध्यः / इह परजनबोधे हेतुरस्त्यागमस्य, . . _____ न भवति खलु कार्य कारणोद्भावशून्यम् // 4 // क्षुर्वदेव जिनपागमवेदनं यत् , स्वान्यप्रकाशकतया निजरूपमीः / पत्रो विधिस्तत ईहागमदान उक्त, / उद्देशनादिरपरे न विदां चतुष्के का // 7 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247