Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ . . 214 आगममहिमा श्रद्धायुतैर्ननु भवान् प्रमितिस्वरूपं, ... / . नीतः सदागम ! सदापि यथार्थभावात् / वर्षागतं प्रवरवारि यथा गृहीतं, ... ... . . वर्यण वर्यमिति सद्गु दीरयंस्त्वम् // 10 // भवाब्धिचक्रचञ्चवोऽपि जन्तवस्तवेक्षणात् , ....... सदागमा सदागमा भवन्त्यनूनसद्गमाः / ........... परं भवभ्रमाँल्लघूनबाधबोधसङ्गमा, व्ययन्त आप्यते यदा त्वयोदिता क्षरावलिः (क्षितिवितिः) // 101 / / वाच्या न या सद्विदुषां न गम्या, योगोद्यतानां न च नेत्रगम्या / चक्षुष्मतां साप्युदिता त्वया वाग्, न तां स्तुते ह्यागम सगिरं कः // 102 / / : .. परापरागमेक्षिता न यावता निवर्त्तते, . / परम्परागमेशिता न नाथ ! मे विवर्तते / .. ... “परम्परागमोक्षितं पदं न तावताऽऽगमाः , परम्परागमाश्रयद्भिरट यते न संसृतौ .. // 103 / / जयवन्तमनन्तगमं सुगम, विदधन्निखिलार्थविकाशगमम् , वरसंवरनिर्जरमार्गपरं, दुरितौघनिवारकसत्यधरम् / ननु सेतरजीवविबोधकरं, स्वकसिद्धियुतं परसिद्धिकरम् , / जिनराजमुखोदितवाच्यपरं, नमताऽऽगममुग्रतरं विबुधाः ! // 104 / / आगममुखमावश्यकमन्यं, सामायिकमत्रादौ सय, गज्ञानाऽऽचरणानां नियम, शपनमवद्यात्मकशमविषमम् (?) / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247