Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ 202 आगममहिमा नरा जगत्यां किल साम्प्रतक्षिणो, धरन्ति सज्ञां खलु दीर्घकालिकीम् / साफल्यमस्या विदधाति विद्वाँस्त्वदागमोबुद्धभविष्यदर्थः // 18 // कथं लक्ष्यो देवः प्रशमरसरतोऽबाध्यशिवगः , कथं सूरिः श्रेयःसरलतरमोक्षाध्वधृतये / कथं यम्या यामा भवजनिमृतेर्दुःखहतये, 1511 न चेत्ते साक्षात् स्यानिरुपमकृतिांगमगता. // 19 // तीर्थं तीर्थं जिनानां न तु जिनपतयः किं न दुष्टोक्तिरेपा, मान्या सा सर्वमान्यैः स्यरमुदितचरी श्रद्धयाऽप्यागमानाम् / सत्यं सौरः प्रकाशः प्रभवति जनता ज्योतिपेनैव सूर्यो, नैषा सूर्यस्य हानिः स्वप्रभवसुषमया तद्वदाप्ते स्वतीर्थात् // 20 // सुविदितं खलु सज्जनसन्तते-र्यदधमं परदोपविकत्थनम् / तदपि दृष्टिचरं नहि चेद् भवेत् , भवति सत्पददाऽऽगमसन्ततिः // 21 // न्यायो यदेष जिन ! मानभरः स्वबोधे, __ यत्तेन बाधितमरं स्वहिताय जह्यात् / नाथाऽऽगमावलिरसाञ्चितचित्तभारो, लिङ्घय मोक्षपदलीनमनास्त्वहं तम् // 22 // / 'मत्तो जनो न जगतीह समीक्ष्यकारी, यत्सोऽधिगच्छति पदार्थमपेतमानम् / सार्वागमोक्तिरसपानविमुखचेता, * वेत्ता जगत्त्रयमिति प्रबलं न मानम् ? // 23 // . जगति जीवनजातमहो ! मतं, प्रतिक्षणं विशरारु रुगर्दितम् / .. तव जिनागमसश्चितसंयमैः, प्रतिकलं पदमाप्यत उत्तमम् // 24 // मात P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247