________________ 202 आगममहिमा नरा जगत्यां किल साम्प्रतक्षिणो, धरन्ति सज्ञां खलु दीर्घकालिकीम् / साफल्यमस्या विदधाति विद्वाँस्त्वदागमोबुद्धभविष्यदर्थः // 18 // कथं लक्ष्यो देवः प्रशमरसरतोऽबाध्यशिवगः , कथं सूरिः श्रेयःसरलतरमोक्षाध्वधृतये / कथं यम्या यामा भवजनिमृतेर्दुःखहतये, 1511 न चेत्ते साक्षात् स्यानिरुपमकृतिांगमगता. // 19 // तीर्थं तीर्थं जिनानां न तु जिनपतयः किं न दुष्टोक्तिरेपा, मान्या सा सर्वमान्यैः स्यरमुदितचरी श्रद्धयाऽप्यागमानाम् / सत्यं सौरः प्रकाशः प्रभवति जनता ज्योतिपेनैव सूर्यो, नैषा सूर्यस्य हानिः स्वप्रभवसुषमया तद्वदाप्ते स्वतीर्थात् // 20 // सुविदितं खलु सज्जनसन्तते-र्यदधमं परदोपविकत्थनम् / तदपि दृष्टिचरं नहि चेद् भवेत् , भवति सत्पददाऽऽगमसन्ततिः // 21 // न्यायो यदेष जिन ! मानभरः स्वबोधे, __ यत्तेन बाधितमरं स्वहिताय जह्यात् / नाथाऽऽगमावलिरसाञ्चितचित्तभारो, लिङ्घय मोक्षपदलीनमनास्त्वहं तम् // 22 // / 'मत्तो जनो न जगतीह समीक्ष्यकारी, यत्सोऽधिगच्छति पदार्थमपेतमानम् / सार्वागमोक्तिरसपानविमुखचेता, * वेत्ता जगत्त्रयमिति प्रबलं न मानम् ? // 23 // . जगति जीवनजातमहो ! मतं, प्रतिक्षणं विशरारु रुगर्दितम् / .. तव जिनागमसश्चितसंयमैः, प्रतिकलं पदमाप्यत उत्तमम् // 24 // मात P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust