________________ पावकलं, आगमोद्धारककृतिसन्दोहे 201 प्रोद्भावप्रभवैककार्यकरणात् किन्तूदयादार्हताद्, . या - वक्तुः श्रोतृगणस्य चागमगतात् सद्बुद्धिरुच्योयुगात् // 12 // . मोघं त्वद्भजनं जिनेश ! यमिनां संसेवनं सादरं, तीर्थोत्सर्पणहेतुधर्मललनं जाग्रज्जगद्भासनम् / / किन्त्वेतत् सकलं भवेत्फलयुतं चेदागमानां तव, पूजालेखन-सक्रियं यदि भवेत् पुंसां जनुर्दुर्लभम् ." // 13 // कथं ज्ञेयं वृत्तं तव सुचरितं दोषविकलं, कथं स्थाप्या मूर्तिस्तव जिन ! गताङ्का शमरसा / / कथं ते मोक्षाध्वप्रगुणगणोदाममुदितं, न चेदेषा शुद्धा भवति भुवने ह्यागमततिः / // 14 // हास्याधायि जने घने मम विभो ! मौग्ध्यं परं दृश्यतामात्तो. यच्चिरकल्पकालजनितो निष्पत्तये शर्मणाम् / / त्यक्त्वाऽध्यक्षसुखार्पकान् सुनियतान् ज्ञातेवतीर्थ्यान् श्रितान् , चेत्ते नागमसन्ततिः प्रभवति प्रोद्दाममोक्षाध्वने // 15 // अध्यक्षमेतद्विदुषां प्रघोष्यते, यद् ग्राह्यतामेति समक्षमूहितम् / मृतं चिरातीततरं समाश्रयस्त्वां किं ब्रवीमि जिनपागममान 1 . वन्ध्यितः (वञ्चितः ) // 16 // न्यायः सार्वजनीन एष विदितो यद्वीक्षिते बालके, नश्यत्यौदरिके रुचिमतिमतां जाड्यस्य जातादरा / तकि सार्व ! मया जगत् सुविदितं सौख्याकरं सूज्झितं, हा! ते ह्यागमसन्ततिनं च मता पापात्मनाऽधीमता // 17 / / P.P. Ac. Gunratnasuri Mum. Gun Aaradhak Trust