________________ 200 आगममहिमा नरभवनिकरोऽसमफलविसरो भावितभावो गतदौःस्थ्यो, नम्रशिरस्को विगतरजस्को भवति नरस्तद्भजनमनाः चलति जिनेशः सुरपतिविततादासनात् सिंहयुक्तात्, // 5 // गणधररचिते विविधनययुते शास्त्रवृन्दे विधातुं, तीर्थानुज्ञां पूजाऽक्षुण्णां दर्शयन्नागमोक्ताम् / / (प्रोत्थायाऽर्हन् विनयमनुदधदासनात् सन्दधानः ) // 6 // सुरेशा नरेशा जिनेशा न सर्व, सुसर्वज्ञतालाभमिहार्चयन्ति / अनुज्ञां परं कर्तुमिहागमानां, सदैवाद्रियन्ते गणेशितृपूजाम् // 7 // देवो गुरुर्धर्म इति त्रयं जने, भवाम्बुधेनिस्तरणाय योग्यम् / तदेव चेदागमवानिरस्तं प्रतिक्षणं संमृतिवृद्धिकारि ... // 8 // पूजा जिनानां शमिनां सपर्या, धर्मस्य वृत्ति विनां शिवाय / सा चेद् भवेदागमवाण्यपेक्षा, नो चेद् भवानां परिवृद्धिकीं // 9 / / एतदेव दुष्षमास्खलायितं, कर्म वा पचेलिमं भवद्विषाम् / दक्षिणार्धसम्भवो यदेष ते, क्रियते सुकृतमागमादरः // 10 // . पूजा जिनेश ! भवतो भविना कृता सा, सम्यग् (सेवा) भवोदधितरिर्भवतीह जन्तोः / सामायिकादिसुकृताचरणं (महाफलं) शिवाय, चेदागमोक्तिपरमान्तरमाप्यतेऽत्र // 11 / / साम्राज्यं जिनशासनस्य न भवेदभ्यर्चनादर्हतां ... सूरीणां सततं महादरकृतेर्नो नैव चाहन्मते / P.P. Ac. Gunratnasuri M.S. * Jun Gun Aaradhak Trust