Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 208
________________ पावकलं, आगमोद्धारककृतिसन्दोहे 201 प्रोद्भावप्रभवैककार्यकरणात् किन्तूदयादार्हताद्, . या - वक्तुः श्रोतृगणस्य चागमगतात् सद्बुद्धिरुच्योयुगात् // 12 // . मोघं त्वद्भजनं जिनेश ! यमिनां संसेवनं सादरं, तीर्थोत्सर्पणहेतुधर्मललनं जाग्रज्जगद्भासनम् / / किन्त्वेतत् सकलं भवेत्फलयुतं चेदागमानां तव, पूजालेखन-सक्रियं यदि भवेत् पुंसां जनुर्दुर्लभम् ." // 13 // कथं ज्ञेयं वृत्तं तव सुचरितं दोषविकलं, कथं स्थाप्या मूर्तिस्तव जिन ! गताङ्का शमरसा / / कथं ते मोक्षाध्वप्रगुणगणोदाममुदितं, न चेदेषा शुद्धा भवति भुवने ह्यागमततिः / // 14 // हास्याधायि जने घने मम विभो ! मौग्ध्यं परं दृश्यतामात्तो. यच्चिरकल्पकालजनितो निष्पत्तये शर्मणाम् / / त्यक्त्वाऽध्यक्षसुखार्पकान् सुनियतान् ज्ञातेवतीर्थ्यान् श्रितान् , चेत्ते नागमसन्ततिः प्रभवति प्रोद्दाममोक्षाध्वने // 15 // अध्यक्षमेतद्विदुषां प्रघोष्यते, यद् ग्राह्यतामेति समक्षमूहितम् / मृतं चिरातीततरं समाश्रयस्त्वां किं ब्रवीमि जिनपागममान 1 . वन्ध्यितः (वञ्चितः ) // 16 // न्यायः सार्वजनीन एष विदितो यद्वीक्षिते बालके, नश्यत्यौदरिके रुचिमतिमतां जाड्यस्य जातादरा / तकि सार्व ! मया जगत् सुविदितं सौख्याकरं सूज्झितं, हा! ते ह्यागमसन्ततिनं च मता पापात्मनाऽधीमता // 17 / / P.P. Ac. Gunratnasuri Mum. Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247