Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ 287 जैनगीता। जीवे कर्म लगत् यदाश्रवततेरात्तं स चाक्षावतैयुक्तैर्योगकषायनैर्विविधतो यत्कर्म वेद्यं भवे / ... मिथ्यात्वेन कषाययोगसहितेनात्रात्मलग्नं मतं, * आत्मा० // 31 // हिंसाद्याः श्रुतवेदिना. प्रतिपदं वाः प्रतिज्ञाविधेः, ........ शेषाणि त्रिदशामुतोऽघनिचयाद्यद्वा ततोऽमी ततः / तद्वन्तः समितादिभूरिगुणिनोऽत्रोक्ता तपःसाधनाः, आत्मा० // 32 // संसारोऽयमनादिकोऽन्तकजराकीणोंऽसुखानां खनिरुच्छेद्यो मतिमदिराप्तुमसमज्ञानादिपूर्णं शिवम् / लोकाग्राश्रितजन्तुषु स्थितिधरं ख्यातीति यत्राश्रितः, आ० // 331 देयं दानमपापकेऽघरहितं धर्मोद्यमे सत्सखा, दुःखिप्राणसुतोषकं गतभयं धृत्वा दयां हृद्ताम् / जीवाद्यर्थविवोधनं च भविना ज्ञानेऽत्र दानं मतं, आत्मा० // 34 // क्रोधो हेय उपेत्य तापप्रव(निपु णो मानोऽन्तकृत् सन्नतेः, . विश्रम्भैकविघातिनी परिहरेन् मायां पदं स्त्रीविदः / / लोभं सर्वविनाशपाटवधरं जह्यादिति ख्यायते (होक्तं सदा), आ० पूर्वं यत् सुकृतं चितं नरभवाद्याप्तिस्ततः सङ्गता, ज्ञात्वा दुःखफलं न किं सफलयेत् सद्दर्शनाद्याहतेः / दौर्लभ्यं पुनरस्य चोल्लकसमं बुद्ध्वोद्यतस्वेह वाक् , आत्मा० // 36 / / नित्योऽयं परिणामवान् वितनुते सङ्गं वियोग सदा, कर्मालेहननादितोऽप्रियभुवोऽन्यस्या विरक्तस्ततः / .. सिद्धयै सन्ति सुदर्शनादिकगुणा मत्वेति सिद्धान् स्मरेः, आ० P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247