________________ 287 जैनगीता। जीवे कर्म लगत् यदाश्रवततेरात्तं स चाक्षावतैयुक्तैर्योगकषायनैर्विविधतो यत्कर्म वेद्यं भवे / ... मिथ्यात्वेन कषाययोगसहितेनात्रात्मलग्नं मतं, * आत्मा० // 31 // हिंसाद्याः श्रुतवेदिना. प्रतिपदं वाः प्रतिज्ञाविधेः, ........ शेषाणि त्रिदशामुतोऽघनिचयाद्यद्वा ततोऽमी ततः / तद्वन्तः समितादिभूरिगुणिनोऽत्रोक्ता तपःसाधनाः, आत्मा० // 32 // संसारोऽयमनादिकोऽन्तकजराकीणोंऽसुखानां खनिरुच्छेद्यो मतिमदिराप्तुमसमज्ञानादिपूर्णं शिवम् / लोकाग्राश्रितजन्तुषु स्थितिधरं ख्यातीति यत्राश्रितः, आ० // 331 देयं दानमपापकेऽघरहितं धर्मोद्यमे सत्सखा, दुःखिप्राणसुतोषकं गतभयं धृत्वा दयां हृद्ताम् / जीवाद्यर्थविवोधनं च भविना ज्ञानेऽत्र दानं मतं, आत्मा० // 34 // क्रोधो हेय उपेत्य तापप्रव(निपु णो मानोऽन्तकृत् सन्नतेः, . विश्रम्भैकविघातिनी परिहरेन् मायां पदं स्त्रीविदः / / लोभं सर्वविनाशपाटवधरं जह्यादिति ख्यायते (होक्तं सदा), आ० पूर्वं यत् सुकृतं चितं नरभवाद्याप्तिस्ततः सङ्गता, ज्ञात्वा दुःखफलं न किं सफलयेत् सद्दर्शनाद्याहतेः / दौर्लभ्यं पुनरस्य चोल्लकसमं बुद्ध्वोद्यतस्वेह वाक् , आत्मा० // 36 / / नित्योऽयं परिणामवान् वितनुते सङ्गं वियोग सदा, कर्मालेहननादितोऽप्रियभुवोऽन्यस्या विरक्तस्ततः / .. सिद्धयै सन्ति सुदर्शनादिकगुणा मत्वेति सिद्धान् स्मरेः, आ० P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust