________________ 186 जैनगीता / देवं मोहमहाभटोज्झितिपरं सर्वज्ञसर्वक्षिणं, . . . . . . शक्राद्यैः सुरसार्थपैर्नियमतोऽयं पादयुग्मं सदा / .. . यस्याशेषपदार्थहग्वच इह ख्याति स्थितोऽत्रोद्यत, आत्मा० // 24 // सर्वारम्भपरिग्रहाद्विरतहक शास्त्रार्थपाठे रतो, लीनः संयमसाधने परतपा मोक्षार्थचेष्टापरः / . यो भवतीह मुधैकजीवनपरः सोढोपसर्गावलेः (तं ख्याति धर्म स्थितः) आत्मा० // 25 // सम्यग्दर्शनबोधवृत्तकरणैर्मुक्ति वदन्नत्र सनामादिन्यसनानि नीतिमितिभिर्गम्यानि तत्त्वानि च / निर्देशादि-सदादिभिश्च मीलितै रोधाय कर्मावले , आत्मा० // 26 / / एकाक्षादिक्रमान्मता मतिभिदाः श्रौतस्य सार्वोक्तितः, स्थानान्तर्यमुखाश्रिता भिदवधौः ज्ञेयात् पुनर्मानसे / सर्वं द्रव्यमुखं तु बोधति विदान्त्ये ख्याति यत्संश्रितः, आ० // 27 // स्यादात्माश्रितभावपञ्चकमिह जीवावृतीनां क्षयाच्छान्तेर्मिश्रणतो द्वयोरुदयतोऽनादेर्भवान्नामनात् / ख्येयं कायविधानसंयुतमिदं सोपक्रमं जीवितं, आत्मा० // 28 // यद्दानाद्भवतीह कर्मफलतो वेद्यं भवेत्कोटिशः, . . कायो जीवितमीहशेऽनुभवतां श्वश्रेषु देवेषु च / अत्राख्याति चतुष्टयं गतिभृतां निर्विण्णतालब्धये, आत्मा० // 29 // संयोगोऽसुमतां मिथोऽणुविततेोकप्रमाणात्तकद् , धर्माधर्मनभोऽन्वितात् परिमितिभाजोऽणवो नासवः / कालोऽनन्त इतीह षट्कमुदितं द्रव्यस्य याथार्थ्यतः, आत्मा० // 30 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust