________________ जैनगीता। कर्मालिप्रभवो भवो न विहितो दुःखैकरूपो विभुः / कर्ता नाऽस्य न चापि दुःखसुखयोः स्यातां तु कर्माश्रिते / ते प्रत्येकमिहागिषु प्रयततामित्याह यत्संश्रितः, आत्मा० // 38 // हेयादेयतया भिदाऽर्थनिचये ज्ञानोत्क्रमात् प्राणिना, पादयाऽजीवततेः सदोपकृतिषु पुण्ये च पापे क्रमो / कर्मानुक्रमगो गुणेषु विलयात् पाट याश्रवे सम्मता, प्राप्यत्वेन च संवृतौ बहुगुणोद्दीप्तिक्रमो निर्जरे / बन्धे छेदक्रमो मतोऽचलपदारोहस्यं श्रित्वा गुणान् , मोक्षे धीपदगः क्रमो नवभिदि प्रोत्साहिकास्तद्भिदः / तत्त्वानां मतमाश्रयद्भिर्जिनपस्योच्यन्त आप्तुं शिवं, // 39 // 40 // यामेऽन्त्ये निश उच्यतेऽत्र विलयः सुप्त्याः स्मृतेरहतां, स्वाध्यायं चरमांश आवसनतामर्कोदये लेखनाम् / पादोने प्रहरे तु भाण्डलिखनं सूत्रार्थपाठो द्वयो, भिक्षा बाह्यगतिद्वयं तु तृतीये लेखां सशय्यांशुके / पात्रेऽन्त्ये प्रहरे तु दैनिकगतां कुर्यात् षडावश्यकी, व्युत्सृज्याखिलपापसन्ततिमथ स्वप्याद् द्वयोर्यामयोः / शेषे धर्मसिते तु मोक्षगमके ध्याने च काले हृदि, // 41 // 42 / / यत्रोज्झितानि मुनिभिः सकलानि कर्मा. ण्याप्तं पदं त्वविकलं परमात्मरूपम् / लान्येव वन्दितुमनाश्चरतीह साधुः, .. श्रेष्ठं तदेव चरणं भविकाः श्रयध्वे. // 43 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust