________________ जैनगीता / तीर्थ सिद्धगिरि स रैवतमथो सम्मेतमष्टापदं, चम्पां पुरीमपापिकां गिरिमथो वैभारमप्यर्बुदम् / / सारङ्ग विविधातिशायि जिनपोपेतानि सेवेऽत्र स्राक्, आ० // 44 // , मोक्षस्याप्तिरुदाररूपधरणे सद्दर्शनान्निश्चये, .. . तद्धेतु प्रतिबन्धकार्यमननं ज्ञानात्सुधासोदरात् / . . चारित्रं त्विह कर्मबन्धविलये नव्याग्रहेणान्विते, आत्मा० // 45 / / ये ये बन्धनहेतवो भवभूतां कायाहृतिप्रायिकास्ताँस्तान् व्युत्सृजतीह प्रेत्यगमने स्यादन्यथा बन्धनम् / .. प्रेत्यापीति विवेकरत्नमसमं ध्यायेत्सुधीरत्रगः, आत्मा० // 46 / / प्राणान्तेऽप्यनघां दधीत मुनिराट् संलेखनासंयुतां, देवादीन् प्रतिभून् विधाय सहने स्थिरः समाराधनाम् / नानादित्रिकगोचरां विधिपरः शल्यानि हत्वा सुधीः (ऽत्र बुध् ) आत्मा० // 47 // आम्नातं फलमत्र धर्मकरणेः स्वर्गापवर्गद्वयं, गर्ताशूकरसम्मिता अपि जडोद्भते सुखे सादराः / / / गौणीकृत्य ततोऽग्रिमं परफलं वाञ्छेत् सदाऽत्रोद्यतः, आ० / / 48 / / देवे धर्मयुते गुरौ च न यथा रागोऽघबन्धक्षमः , सम्यक्त्वादिगुणावले विमलताऽस्मादेव वस्तुस्थितः / तद्वन्मोक्षपदेऽभिलाष उदितो वैराग्यसहृद्धरः, आत्मा० // 49 / / / अय॑न्ते सुधियाऽत्र ये परिकरा अर्थादयो यत्नत - स्तेऽवश्यं मरणान्तमाष्य वियुजि गन्तार आप्या न ते / फर्मक्केशवियोगतो निजगुणा आप्ताः शिवे स्थायिनः , आ० // 50 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust