Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 202
________________ जैनगीता। 195 यः शक्तो न हि शुद्धमार्गगमनेऽन्यान् पतियालुस्ततः, , प्रीतिं सन्नरगोचरां विलयति प्रोच्यानृतं यद्रुचम् / तत्पैशून्यमिदं सतामघपदं त्याज्यं सदात्मैषिणा, आत्मा० // 85 / / हर्ष शोकयुतं समैति कुमतिरर्थेषु जीवेतरेध्वज्ञानान्धतया स्वरूपरमणं विस्मृत्य भोगानुगः / कर्मानुक्षणमेष आत्मनियतं पश्येत्तदेतौ त्यजे- दात्मा० // 86 // धर्मार्थ न यतेत यो निजगुणभ्रंशात् परास्यैकदृक् , सोऽन्येषां वदतीह दूषणपदं सत्यं तथा वाऽन्यथा / तद्वज्यं परिवादनं घरगतं सद्भिः सदा निन्दितं, आत्मा० // 87 // प्रायेणोच्यत आदरेण वितथं मुग्धान् परान् वञ्चितुं, . तत्सत्याभमुदीरयन्ति मनुजा मायां प्रयुज्याग्रतः / . विश्वस्ताङ्गिविनाशने पटुतरं मायामृषा तत्त्यजे- दात्मा० // 48 // श्रद्धत्ते ननु पापधामविततिं हेयाच्च सच्चेतसा, यः स्यादूर्जितमानसो जिनवचःपीयूषपाने रतः / मिथ्याशल्यविनाकृतस्तत इदं व्युत्सर्जनीयं बुधैः, आत्मा० // 8 // पापस्थानविरक्तचित्तलतिको भूयाच्छिवाध्याश्रितो, हत्वा दुर्गतिकारणानि मतिमान् सद्धयानसिद्धिं श्रयेत् / रक्तोऽनादिभवेषु तत्र न हि तत्त्यागं विना श्रेयसी, आत्मा० // 9 // यत्राऽऽत्मा नितरामुपैति मननं न ह्यस्ति मे किञ्चन, ... नैवान्यस्य जनस्य संयुतिकरोऽहं किन्तु भिन्नः स्वयम् / . आत्मानं निजमेकमेव मनुते शश्वच्चिदानन्दिनं,, आत्मा० // 91 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247