Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ जनगीता। 197 धर्मों यो जिनदेशितोऽव्ययपदं नेतुं जनान् यः क्षमो, : यश्चामीकरवत् कपेण सहितश्छित्तापयुक्तः पुनः / जन्तूनां हितदेशको भवतु सोत्तंसोऽवनो मङ्गल- मात्मा० // 99 / / धन्योऽहं भववाधियानतुलितं लब्धं मया शासनं, जैनं स्यात्पदसंयुतां गिरमुशत् सर्वासुमत्तारकम् / निष्पक्षं समनीतिवादकलितं यत्रास्थया स्याच्छिव-मात्मा० // 100 / / धन्यास्ते मुनयः समेत्य जिनपस्येदं वरं शासनं, प्राणान्तोपनिपातनेऽपि न जहुः श्रेणेरुपद्राविणाम् / मुक्ताः कर्मविनाशनात् प्रकटिताऽतुल्येन वीर्येण ये, आ० // 101 / / शीर्षे खादिरवह्निदाहमसहत् श्रीनेमिशिष्यो गजो, बालोऽबालपराक्रमः श्वशुरतः प्रेतालये संस्थितः / निर्वाणं जिनराजसाधितमगात् क्रोधाग्निदावाम्बुद, आ० // 102 // धन्यास्ते मुनयो नमामि चरणाम्भोजेपु तेषां सदैकोना पञ्चशती सुयन्त्रपीडिता ये सिद्धिमापुः स्थिराः / सत्यं ये विविदुर्भिदामतिशयादात्माऽङ्गयोराऽऽशिव-मात्मा // 103 / / धन्यो येन समाहितात्मविधिना कृत्वा क्षयं घातिनां, .. लब्ध्वा केवलसंविदा दिविभूति हत्वा समुद्घाततः / श्रणेश्वेतरदुष्कृतावलिमिता सिद्धिः शिवा शाश्वती, आ० // 104 // अन्त्ये योगनिरोधमाप्य विजहुर्य बन्धनं कर्मणः, की श्रेण्या प्राग्रचितं स्वकर्म निचयं देहुः सितध्यानतः / मुक्त्वौदारिकमुख्यकायत्रितयी सङ्घातहीनां गताः, आ० // 105 / / P.P. Ac. Gunratnasuri Mum. Gun Aaradhak Trust

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247