________________ जैनगीता। ... न्यायाद्यत्र समर्जनं धनगतं शस्तं प्रयोगः पुना, 1 :सत्तीर्थेषु जिनेन्द्रबिम्बसहितेष्वाम्नायते मुक्तये / तस्योद्धारनवीनकार्यविधये ग्रामेऽपि चैत्यादिषु, दध्या० // 55 / / 'स्याद्वादाम्बुधिसम्भवानि पचनान्यर्घापयन्त्यन्वहं, .... रत्नान्युच्चदशषिषु प्रतिपदं यत्रार्हताः सम्मदात् / .. पर्यायैः परिमीलितानि भुवने द्रव्याणि षट् संश्रिता, दध्या० // 56 // जैनः स्याद्विमलेन दर्शनपदेनोढः परार्थे दृढ, नात्मानं भववारिधेः परतटमानेतुमुच्चैर्मनाः / / न्माद्यैर्विविधैरशर्मनिधिभिर्जातां व्यथां व्यर्थयन् , . ध्याच्छ्रेष्ठतमं चरित्ररमणं दृष्टं जिनेन्द्रैः परम् // 57 / / / इति पञ्चत्रिंशोऽध्यायः / / पट्त्रिंशोऽध्यायः / ( चारित्राधिकार) जैनोऽसौ ननु यो दधाति सदये मोक्षैकसौधारुहेइलम्भूष्णु प्रबलावृतिव्रजहतौ निष्णं चरित्रं परम् / सर्वेऽप्येतदवाप्य कर्मविलयं परमेश्वराश्चक्रिरे, आत्मारामपदं भजन्तु भविनश्चारित्रमत्युज्वलम् ... // 1 // कायास्ते पृथिवीमुखाः षडपि मो घात्या मनोवाक्तनु-. सम्भूतैः करणादिभिस्त्रिकृतिभिरात्मोपमास्ते मताः / थावज्जीवमनाहतं व्रतमिदं यत्राश्रयेन्निर्मम, . .. .. आत्मा० / / 2 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust