Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 454
________________ श्रीमत्सूर्यप्रज्ञप्तिसूत्र :: प्रा० 18 ] [ 427 जोयणसते अबाधाए जोइसे पराणते 2 // सूत्रं 12 // ता जंबुद्दीवे णं दीवे कतरे णक्खत्ते सव्वभंतरिल्लं चारं चरति कतरे णक्खत्ते सव्वबाहिरिल्लं चारं चरति कयरे णक्खत्ते सव्ववरिल्लं चारं चरति कयरे णक्खत्ते सव्वहिटिलं चारं चरइ ?, अभीयो णक्खत्ते सव्वभितरिल्लं चारं चरति, मूले णक्खत्ते सब्बबाहिरिल्लं चारं चरति, साती णक्खत्ते सव्वुवरिल्लं चारं चरति, भरणी णक्खत्ते सव्वहेछिल्लं चारं चरति // सूत्रं 13 // ता चंदविमाणेणं किंसंठिते पराणते ?, ता अद्धकविट्ठग-संगणसंठिते सवफालियामए भुग्गयमूसितपहसिते विविधमणि-रयणभत्तिचित्ते जाव पडिरूवे एवं सूरविमाणे गहविमाणे णक्खसविमाणे ताराविमाणे 1 / ता चंदविमाणे णं केवतियं यायामविखंभेणं केवतियं परिक्खेवेणं केवतियं बाहल्लेणं पराणते ?, ता छप्पराणं एगट्ठिभागे जोयणस्स यायामविक्खंभेणं तं तिगुणं सविसेसं परिरयेणं अट्ठावीसं एगट्ठिभागे जोयणस्स बाहल्लेणं पराणत्ते 2 / ता सूरविमाणे णं केवतियं आयामविखंभेणं पुच्छा, ता अडयालीसं एगट्ठिभागे जोयणस्स पायामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं चउव्वीसं एगट्ठिभागे जोयणास्स बाहलनेणं पराणत्ते 3 / ता गहविमाणे णं पुच्छा, ता श्रद्धजोयणं थायामविक्खंभेणं तं तिगुणियं सविसेसं परिरएणं कोसं बाहल्लेणं पण्णत्ते 4 / ता णखत्तविमाणे णं केवतियं पुच्छा, ता कोसं थायामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं अद्धकोसं बाहल्लेणं पराणत्ते 5 / ता ताराविमाणे णं केवतियं पुच्छा, ता श्रद्धकोसं थायामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं पंचधणुसयाई बाहल्लेणं पराणत्ते 6 / ता चंदविमाणे णं कति देवसाहस्सीयो परिवहति ?, सोलस देवसाहस्सीयो परिवहति, तंजहापुरच्छिमे णं सीहरूवधारीणं चत्तारि देवसाहस्सीयो परिवहंति, दाहिणे णं गयरूवधारीणं चत्तारि देवसाहस्सीयो परिवहति, पञ्चत्थिमे णं वसभरूवधारीणं चत्तारि देवसाहस्सीयो परिवहति, उत्तरे णं तुरगरूवधारीणं चत्तारि देवसाह

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532