Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ श्रीनिरयावलिकासूत्र :: पुष्पिका-वर्गः 3 ) [ 473 सीहासणंसि चउहि सामाणियसाहस्सीहि जहेव चंदो तहेव श्रागयो, नट्टविहिं उवदंसित्ता पडिगतो, भंते ति कूडागारसाला 2 / पुव्वभवपुच्छा एवं खलु गोयमा ! तेणं कालेणं 2 वाणारसी नामं नयरी होत्था 3 / तत्थ णं वाणारसीए नयरीए सोमिले नामं माहणे परिवसति, अड्डे जाव अपरिभूते रिउव्वेय जाव सुपरिनिट्ठिते 4 / पासे रहा पुरिसादाणीए समोसढे परिसा पज्जुवासति 5 / तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लट्ठस्स समाणस्स इमे एतारूवे अझथिए–एवं पासे परहा पुरिसादाणीए पुव्वाणुपुचि जाव अंबसालवणे विहरति 6 / तं गच्छामि णं पासस्स अरहतो अंतिए पाउब्भवामि 7 / इमाइं च णं एयाख्वाइं अट्ठाई हेऊई जहा पराणत्तोए / सोमिलो निग्गतो खंडियविहुणो जाव एवं वयासि-जत्ता ते भंते ! जबणिज्जं च ते ! पुच्छा सरिसवया मासा कुलत्था एगे भवं जाव संबुद्धे सावगधम्म पडिव जित्ता पडिगते 1 // सू० 61 // तते णं पासे णं अरहा अण्णया कदायि वाणारसीयो नगरीयो अंबसालवणातो चेइयायो पडिनिक्खमति 2 बहिया जणवयविहारं विहरति 1 / तते णं से सोमिले माहणे अराणदा कदायि असाहुदंसणेण य अपज्जुवासणताए य मिच्छत्तपज्जवेहिं परिवड्डमाणेहिं 2 सम्मत्तपज्जवेहि परिहायमाणेहिं मिच्छत्तं च पडिबन्ने 2 // सू० 70 // तते णं तस्स सोमिलस्स माहणस्स अराणदा कदायि पुव्वरत्तावरत्तकालसमयंसि कुडुबजागरियं जागरमाणस्स श्रयमेयारूवे अज्झथिए जाव समुप्पजित्था-एवं खलु श्रहं वाणारसीए नयरीए सोमिले नामं माहणे अचंतमाहणकुलप्पसूए 1 / तते णं मए वयाई चिराणाई वेदा य ग्रहीया दारा पाहूया पुत्ता जणिता इडीयो संमाणीयो पसुवधा कया जन्ना जेट्ठा दक्खिणा दिन्ना अतिही पूजिता अग्गीहूया जूया निक्खित्ता, तं सेयं खलु ममं इदाणिं कल्लं जाव जलंते वाणारसीए नयरीए बहिया बहवे अंबारामा रोवावित्तए, एवं माउलिंगा बिला कबिट्ठा

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532