Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ 500 ] [-श्रीमदागमसुधा'सन्धुः / सप्तमी विभागः नंदणवणे उजाणे विहरति परिसा निग्गया 1 / तते णं निसढे कुमारे इमीसे कहाए लद्ध? समाणे हट्टतु? चाउग्घंटेणं अासरहेणं निग्गते, जहा जमाली, जाव अम्मापियरो यापुच्छित्ता पवयिते, अणगारे जाते जाव गुत्तभयारी 2 // सू० 135 // तते णं से निसढे अणगारे अरहतो अरिट्टनेमिस्स तहारवाणं थेराणं अंतिए सामाइयमाइयाइं एकारसभंगाई अहिजति 2 बहूई चउत्थछट्ट जाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावमाणे बहुपडिपुराणाई नव वासाई सामराणपरियागं पाउणति बायालीसं भत्ताई श्रणसणाए छेदेति, बालोइयपडिक्कते समाहिपत्ते पाणुपुवीए कालगते // सू० 136 // तते णं से वरदत्ते अणगारे निसढं श्रणगारं कालगतं जाणित्ता जेणेव अरहा अरिहनेमी तेणेव उवागच्छति 2 जाव एवं वयासीएवं खलु देवाणुप्पियाणं अंतेवासी निसढे नाम श्रणगारे पगतिभदए जाव विणीए से णं भंते ! निसढे अणगारे कालमासे कालं किच्चा कहिं गते ? कहिं उबवराणे ? वरदत्तादि ! अरहा अरिट्ठनेमी वरदत्तं अणगारं एवं वयासीएवं खलु वरदत्ता ! ममं. अंतेवासी निसढे नाम श्रणगारे पगइभहे जाव विणीए ममं तहारुवाणं थेराणं अंतिए सामाइयमाझ्याइं एकारसभंगाई अहिजिता बहुपडिपुराणाइं नव वासाइं सामराणपरियागं पाउणित्ता बायालीसं भत्ताई श्रणसणाए छेदेत्ता थालोइयपडिक्कते समाहिपत्ते कालमासे कालं किचा उ8 चंदिमसूरियगहनक्खत्ततारारुवाणं सोहम्मीसाण जाव अच्चुते तिगिण य अट्ठारसुत्तरे गेविजविमाणे वाससते वीतीवतित्ता सव्वट्ठसिद्धविमाणे देवत्ताए उववरणे 1 / तत्थ णं देवाणं तेत्तीसं सागरोवमाई ठिई पराणत्ता 2 // सू० 137 // से णं भंते ! निसढे देवे तातो देवलोगायो श्राउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति ? कहिं उववजिहिति ? वरदत्ता ! इहेव जंबुद्दीवे 2 महाविदेहे वासे उन्ना(ता)ते नगरे विसुद्धपिइवंसे रायकुले पुत्तत्ताए पचायाहिति 1 / तते णं से उम्मुक्क

Page Navigation
1 ... 525 526 527 528 529 530 531 532