Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 526
________________ श्रीनिरयावलिकास्त्रं : वहिदशानामकः वर्गः 5 ] [ 466 अत्ताणं झूसित्ता सवीसं भत्तसयं अणसणाए छेदित्ता पालोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा बंभलोए कप्पे मणोरमे विमाणे देवताए उववन्ने 3 / तत्थ णं अत्थेगइयाणं देवाणं दससागरोवमाइं ठिई पत्नत्ता 4 / तत्थ णं वीरंगयस्स देवस्स दससागरोवमाइं ठिई पराणत्ता 5 // सू० 131 // से णं वीरंगते देवे तातो देवलोगायो श्राउपखएणं जाव श्रणंतरं चयं चइत्ता इहेव बारवईए नयरीए बलदेवस्स रनों रेवईए देवीए कुच्छिसि पुत्तत्ताए उववन्ने 1 / तते णं सा रेवती देवी तंसि तारिसगंसि सयणिज्जंसि * सुमिणदंसणं जाव उप्पि पासायवरगते विहरति 2 / तं एवं खलु वरदत्ता ! निसढेणं कुमारेणं श्रयमेयारूवे श्रोराले मणुयइड्डी लद्धा 3 // सू० 132 // पभू णं भंते ! निसढे कुमारे देवाणुप्पियाणं अंतिए मुडे जाव. पव्वइत्तए ? हंता पभू ! से एवं भंते ! से .. एवं भंते ! इइ वरदत्ते श्रणगारे जाव अप्पाणं भावेमाणे विहरति // सू० 133 // तते णं अरहा अरिहनेमी अण्णदा कदाइ बारवतीयो नगरीयो जाव बहिया जणवयविहारं विहरति, निसढे कुमारे संमणोवासए जाए अभिगतजीवाजीवे जाव विहरति 1 / तते णं से निसढे कुमारे अराणया कयाइ जेणेव पोसहसाला तेणेव उवागच्छति 2 जाव दभसंथारोवगते विहरति 2 / तते णं तस्स निसढस्स कुमारस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए जाव समुपजित्था-धन्ना णं ते गामागर जाव संनिवेसा जत्थ णं अरहा रिट्ठनेमी विहरति, धन्ना णं ते राईसर जाव सत्थवाहप्पभितियो जे णं अरिहनेमीं वंदंति नमसंति जाव पज्जुवासंति, जति णं अरहा अरिटुनेमी पुव्वाणुपुरि नंदणवणे विहरेजा तेणं अहं अरहं रिटनेमि वंदिजा जाव पज्जुवासिजा 3 // सू० 134 // तते णं परहा अरिट्ठनेमी निसढस्स कुमारस्स अयमेयारूवं अज्झत्थिय जाव वियाणित्ता अट्ठारसहिं समणसहस्सेहिं जाव

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532