Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ 468) [ श्रीमदागमसुर्धासिन्धुः :: सप्तमो विभागः धम्म पडिवज्जति 2 पडिगते 3 // सू० 128 // तेणं कालेणं 2 अरहा अरिटुनेमिस्स अंतेवासी वरदत्ते नामं अणगारे उराले जाव विहरति 1 / तते णं से वरदत्ते अणगारे निसदं कुमारं पासति 2 जातसद्धे जाव पज्जुवासमाणे एवं वयासी-ग्रहो णं भंते ! निसढे कुमारे इट्टे इट्टरूवे कते कंतरूवे एवं पिए मणुन्नए मणामे मणामरूवे सोमे सोमरूवे पियदंसणे सुरुवे 2 / निसढे णं भंते ! कुमारे णं अयमेयारूवे माणुयइड्डी किणा लद्धा ? किणा पत्ता ? पुच्छा जहा सूरियाभस्स, एवं खलु वरदत्ता ! तेणं कालेणं 2 इहेव जंबुद्दीवे 2 भारहे वासे रोहीडए नामं नगरे होत्था, रिद्ध, मेहवन्ने उजाणे मणिदत्तस्स जक्खस्स जक्खाययणे 3 / तत्थ णं रोहीडए नगरे महब्बले नामं राया, पउमावई नामं देवी, अन्नया कदाइ तंसि तारिसगंसि सयणिज्जंसि सीहं सुमिणे, एवं जम्मणं भाणियव्वं जहा महब्बलस्स, नवरं वीरंगतो नाम बत्तीसतो दातो बत्तीसाए रायवरकन्नगाणं. पाणिं जाव श्रोगिजमाणे 2 पाउसवरिसारत्त-सरयहेमंतगिम्हवसंते छप्पि उऊ जहाविभवे समाणे काले गालेमाणे इ8 सद्दे जाव विहरति 4 // सू० 121 // तेणं कालेणं 2 सिद्धत्था नाम पायरिया जातिसंपन्ना जहा केसी, नवरं बहुस्सुया बहुपरिवारा जेणेव रोहीडए नगरे जेणेव मेहवन्ने उजाणे जेणेव मणिदत्तस्स जक्खस्स जक्खाययणे तेणेव उवागते, अहापडिरूवं जाव विहरति, परिसा निग्गया 1 / तते णं तस्स वीरंगतस्स कुमारस्स उप्पिं पासायवरगतस्स तं महता जणसह च जहा जमाली निग्गतो धम्मं सोचा जं नवरं देवाणुप्पिया ! अम्मापियरो श्रापुच्छामि जहा जमाली तहेव निक्खंतो जाव श्रणगारे जाते जाव गुत्तवंभयारी 2 // सू० 130 ॥-तते णं से वीरंगते श्रणगारे सिद्धत्थाणं पायरियाणं अंतिए सामाइयमादियाइं जाव एकारस अंगाई अहिजति 2 बहूई जाव चउत्थ जाव अप्पामां भावेमाणे. बहुपडि. पुराणाई पणयालीसवासाई सामनपरियायं पाउणिवा दोमासियाए संलेहणाए

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532