Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 509
________________ 482 / [ श्रीमदागमसुधासिन्धुः : सप्तमो विभागः : विरेयणं वा बस्थिकम्मं वा योसहे वा भेसज्जे वा उवलद्धे जेणं अहं दारगं वा दारियं वा पयाएजा ? तते णं ताश्रो अजायो सुभद्द सत्थवाहिं एवं वयासी-अम्हे णं देवाणुप्पिए ! समणीयो निग्गंथीयो इरियासमियायो जाव गुत्तभचारीयो, नो खलु कप्पति अम्हं एयमट्ट कराणेहिं विणिसामित्तए, किमंग पुण उदिसित्तए वा समायरित्तए वा अम्हे णं देवाणुप्पिए ! णवरं तक विचित्तं केवलिपगणतं धम्म परिकहेमो 3 / तते णं सुभदा सत्थवाही तासिं यजाणं अंतिए धम्मं सोचा निसम्म हट्टतुट्ठा तातो अजातो तिखुत्तो वंदति नमसति एवं वदासी-सदहामि णं अजायो ! निग्गंथं पावयणं पत्तियामि रोएमि aaN अजायो निग्गंथीयो ! एवमेयं तहमेयं अवितहमेयं जार सावगधम्म पडिवजित्तए 4 / श्रहासुहं देवाणुप्पिया ! मा पडिबंधं करेह 5 / तते णं सा सुभदा सत्थवाही तासि अजाणं अंतिए जाव पडिवजति 2 तातो अजातो वंदइ नमसइ पडिविसज्जति 6 ।तते णं सुभदा सत्यवाही समणोवासिया जाया जाव विहरति 7 // सू० 87 // तते णं तीसे सुभदाए समणोवासियाए अण्णादा कदायि पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जाव अयमेयावरुवे जाव समुप्पजित्था-एवं खलु अहं भद्दे णं सत्थवाहेणं सद्धिं विउलाई भोमभोगाई जाव विहरामि, नो चेव णं अहं दारगं वा 2, तं सेयं खलु ममं कल्लं पाउप्पभाए जाव जलते भद्दस्स आपुच्छित्ता सुव्व. याणं अजाणं अंतिए अजा भवित्ता अगारायो जाव पव्वइत्तए, एवं संपे. हेति 2 त्ता कल्ले जेणेव भद्दे सत्थवाहे तेणेव उवागते, करतल जाव एवं वयासी-एवं खलु अहं देवाणुप्पिया ! तुम्भेहिं सद्धिं बहूई विउलाई भोग जाव विहरामि, नो चेव णं दारगं वा दारियं वा पयामि, तं इच्छामि णं देवाणुप्पिया ! तुम्भेहिं अणुराणाया समाणी सुव्वयाणं अजाणं जाव पवइत्तए. 1 / तते णं से भद्दे सत्थवाहे सुभद्द सत्थवाही एवं वदासी-मा. णं तुमं देवाणुप्पिया ! इदाणिं मुंडा जाव पव्वयाहि, मुंजाहि ताव देवा Sair

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532