Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 508
________________ श्रीनिरयावलिकासूत्र :: पुष्पिका वर्गः 3 ] [ 481 नो चेव णं अहं दारगं वा दारियं वा पयामि, तं धन्नाश्रो णं तायो अम्मगायो जाव सुलद्धे णं तासिं अम्मगाणं मणुयजम्मजीवितफले, जासिं मन्ने नियकुच्छिसंभूयगाई थणदुद्धलुद्धगाई महुरसमुल्लावगाणि मम्मणप्पजंपिताणि थणमूलकक्खदेसभागं अभिसरमाणगाणि पराहयंति, पुणो य कोमल-कमलोवमेहिं हत्थेहिं गिरिहऊणं उच्छंगनिवेसियाणि, देति समुल्लावए सुमहुरे पुणो पुणो मंजुलप्पभणिए अहं णं अधराणा अपुराणा अकयपुराणा एत्तो एगमवि न पत्ता श्रोहयमणसंकप्पा जाव झियाइ // सू० 86 // तेणं कालेणं 2 सुब्बतातो णं अजातो इरियासमितातो भासासमितातो एसणासमितातो श्रायाणभंडमत्तनिक्खेवणासमितातो उच्चारपासवणखेलजलसिंघाणपारिट्ठावणासमियातो मणगुत्तीयो वयगुत्तीयो कायगुत्तीयो गुतिंदियाश्रो गुत्तबंभयारिणीयो बहुस्सुयायो बहुपरियारातो पुवाणुपुत्विं चरमाणीश्रो गामाणुगाम दूइजमाणीयो जेणेव वाणारसी नगरी तेणेव उवागयातो, उवागच्छित्ता अहापडिरूवं उग्गहं 2 संजमेणं तवसा विहरति 1 / तते णं तासि सुव्वयाणं श्रजाणं एगे संचाडए वाणारसी नगरीए उच्चनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे भदस्स सत्थवाहस्स गिहं श्रणुपविढे 2 / तते णं सुभद्दा सत्थवाहीतातो अजातो एजमाणीयो पासति 2 हट्टतुट्ठा खिप्पामेव भासणाश्रो श्रब्भुट्ठति 2 सत्तटुपयाई अणुगच्छइ 2 वंदइ नमसइ, वंदित्ता नमंसित्ता विउलेणं असणपाणखाइमसाइमेणं पडिलाभित्ता एवं वयासि-एवं खलु अहं अजायो ! भद्देणं सत्थवाहेणं सद्धिं विउलाई भोगभोगाई भुजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयामि, तं धनायो णं तायो अम्मगायो जाव एत्तो एगमवि न पत्ता, तं तुम्मे थजायो ! बहुणायातो बहुपढियातो बहुणि गामागरनगर जाव सगिणवेसाई श्राहिंडह, बहूणं राईसरतलवर जाव सत्थवाहप्पभितोणं गिहाई अणुपविसह, अस्थि से केति कहिं चि विजापयोए वा मतप्पश्रोए वा वमणं वा 60

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532