Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 503
________________ 476 ]. [ श्रीमदागमसुधासिन्धुः / सप्तमो विभागः : दाहिणे पासे सत्तंगाईन्समादहे,तंजहा “सकथावकलं टाणं सिझ भंडं कमंडलु। दंडदार तहप्पाणं यह ताई: समादहे // " मधुणाय घएण य तंदुलेहि. य अगिा हुमाइ, चरु साधेति 2 बलि वइस्सदेवं करेति 2 अतिहिप्यं करेति 2 तो पच्छा अप्पणा न्याहारं श्राहारेति // सू०.७३ // तते णं सोमिले माहणरिसी दोच्चं छठ्ठवखमणपारणगंसिः तं चेव सव्वं भागिन्यवं जाव श्राहारं बाहरेति, नवरं इमं नाणत्तं-दाहिणाए, दिसाए जसे महासया पत्थाणे पत्थियं अभिरक्खउ सोमिलं माहरिसिं जाणि य तत्थ कंदाणि य जाव अणुजाणउ-त्ति कटु दाहिणं दिसि पसरति 1 / एवं पञ्चत्थिमे णं वरुणो महारया जाव पञ्चत्थिमं दिसि पसरति 2 / उत्तरे णं वेसमणे महाराया जाव उत्तरं दिसि पसरति 3 / पुवदिसागमेणं चत्तारि वि दिसायो भाणियव्वाश्रो जाव श्राहारं पाहारेति 4 // सू० 74 // तते णं तस्स सोमिलमाहणरिसिस्स अराणया कयायि पुठवरत्तावरत्तकालसमयंसि अणिच जागरियं जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुप्पंजित्था-एवं खलु अहं वाणारसीए नगरीए सोमिले नाम माहणरिसी अच्चंतमाहणकुलप्पसूए, तते णं मए वयाई चिराणाई जाव जूवा निक्खित्ता 1 / तते णं मम वाणारसीए जाव पुष्फारामा य जाव रोविता 2 / तते णं मए सुबहुलोह जाव घडावित्ता जाव जेट्टपुत्तं ठावित्ता जाव जेटुपुत्तं श्रापुच्छित्ता सुबहुलोह जाव गहाय मुंडे जाव पव्वइए वि य ण समाणे छ8ढेणं जाव विहरति 3 / तं सेयं खलु ममं इयाणिं कल्लं पादु जाव जलते बहवे तावसे दिट्टा भट्ठ: य पुव्वसंगतिए य परियायसंगतिए अापुच्छित्ता समसंसियाणि य बहूई सत्तसयाई अणुमाणइत्ता वागलवत्थनियत्थस्स कढिणसंकाइयगहितस- : भंडोवकरणस्स कट्ठमुद्दाए मुहं बंधित्ता उत्तरदिसाए उत्तराभिमुहस्स महपत्थाणं पत्थावेइत्तए एवं संपेहेति 2 कल्लं जाव जलते बहवे तावसे य दिट्ठा भट्ट य पुवसंगतिते य तं चेव जाव कट्ठमुद्दाए मुहं बंधति बंधित्ता अयमेतारूवं अभि यं जागरमाणस अ मले नाम माहणारसा ते मम

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532