Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ 460 / / श्रीमदागम् सुधासिन्धुः :: सप्तमो विभागः . नयरीए सिंघाडग-तिगचउक-चचरमहापहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परुवेति-एवं खलु देवाणुप्पिया ! वेहल्ले कुमारे सेयणएणं गंध. हत्थिणा अंतेउरं तं चेव जाव णेगेहिं कीलावणएहिं कीलावेति, तं एस णं वेहल्ले कुमारे रज्जसिरिफलं पञ्चणुब्भवमाणे विहरति, नो कूणिए राया // सू० 34 // तते णं तीसे पउमावईए देवीए इमीसे कहाए लट्ठाए समाणीते अयमेयारूवे जाव समुप्पजित्था, एवं खलु वेहल्ले कुमारे सेयणएणं गंधहत्थिणा जाव अणेगेहिं कीलावणएहिं कीलावेति, तं एस णं वेहल्ले कुमारे रजसिरिफलं पञ्चणुब्भवमाणे विहरति, नो कोणिए राया, तं किं अम्हं रज्जेण वा जाव जणवएण वा जइ णं अम्हं सेयणगे गंधहत्थी नत्थि ? तं सेयं खलु ममं कूणियं रायं एयम विनवित्तए त्तिकट्टु एवं संपेहेति 2 जेणेव कूणिए राया तेणेव उवागच्छति 2 करतल जाव एवं वयासि-एवं खलु सामी ! वेहल्ले कुमारे सेयणएण गंधहथिणा जाव अणेगेहिं कीलाव. णाहिं कीलावेति, तंकिराहं सामी! अम्हं रज्जेण वा जाव जणवएण वा जति णं अम्हं सेयणए गंधहत्थी नत्थि ? तए णं से कूणिए राया पउमावईए देवीए एयम४ नो पाढाति नो परिजाणति तुसिणीए संचिट्ठति 1 / तते णं सा पउमावई देवी अभिक्खणं 2 कूणियं रायं एयम8 विन्नवेइ 2 // सू०३५ / / तते णं से कूणिए राया पउमावईए देवीए अभिक्खणं 2 एयम8 विन्नविजमाणे अन्नया कयाइ वेहल्लं कुमारं सदावेति 2 सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं जायति 1 / तते णं से वेहल्ले कुमारे कूणियं रायं एवं वयासि-एवं खलु : सामी ! सेणिएणं रन्ना जीवंतेणं चेव सेयगाए गंधहत्थी अट्ठारसर्वके य हारे दिन्ने, तं जइ णं सामी ! तुब्भे ममं रजस्स य (जणवयस्स य) अद्धं दलह - तो णं अहं तुम्भं सेयणयं गंधहत्थि अट्टारसवंकं च हारं दलयामि 2 / तते णं से कूणिए राया वेहल्लस्स कुमारस्स एयमट्ट नो अाढाति नो परिजाणइ अभिक्खणं 2 सेयणगं गंधहत्थि अट्ठारसर्वकं च हारं जायति

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532