Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ 464 ] [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागा चेडए राया तस्स दूयस्स अंतिए एयमट्ठ सोचा निसम्म श्रासुरुत्ते जाव साहटु एवं वयासि-न अप्पिणामि णं कुणियस्स रनो सेयणगं गंधहत्थि अट्ठारसवंकं हारं, वेहल्लं च कुमारं नो पेसेमि, एस णं जुद्धसज्जे चिट्ठामि 2 / तं दूयं असकारियं असंमाणितं अवदारेणं निच्छुहावेइ 4 // सू० 43 // तते णं से कूणिए राया तस्स दूतस्स अंतिए एयमटुं सोचा णिसम्म श्रासुरुत्ते कालादीए दस कुमारे सहावेइ 2 एवं वयासी-एवं खलु देवाणुप्पिया ! वेहल्ले कुमारे ममं असंविदितेणं सेयणगं गंधहत्थिं अट्ठारसर्वक अंतेउरं सभंडं च गहाय चंपातो निक्खमति 2 वेसालि अजगं जाव उव. संपजित्ताणं विहरति 1 / तते णं मए सेयणगस्स गंधहत्थिस्स अट्ठारसवंकअट्ठाए दूया :पेसिया, ते य चेडएण रगणा इमेणं कारणेणं पडिसेहित्ता अदु. त्तरं च णं ममं तच्चे दूते श्रसकारिते अवदारेणं निच्छुहावेति तं सेयं खलु देवाणुप्पिया ! अम्हं चेडगस्स रन्नो जुत्तं गिरिहत्तए 2 / तए णं कालाईया दस कुमारा कूणियस्स रनो एयमट्ट विणएणं पडिसुणेति 3 / तते णं से कूणिए राया कालादीते दस कुमारे एवं वयासि-गच्छह णं तुब्भे देवा. णुप्पिया। सएसु सएसु रज्जेसु पत्तेयं पत्तेयं राहाया जाव . पायच्छित्ता हत्थिखंधवरगया पत्तेयं पत्तेयं तिहिं दंतिसहस्सेहिं एवं तिहिं रहसहस्सेहिं तिहिं पाससहस्सेहिं तिहिं मणुस्सकोडीहिं सद्धिं संपरिवुडा सव्विड्डीए जाव रवेणं सतेहि 2 तो नगरेहितो पडिनिक्खमह 2 ममं अंतियं पाउब्भवह 4 / तते णं ते कालाईया दस कुमारा कोणियस्स रन्नो एयमट्ट सोचा सएसु सएसु रज्जेसु पत्तेयं 2 राहाया जाव तिहिं मणुस्सकोडीहि सद्धिं संपरिखुडा सव्विड्डीए जाव रवेणं सएहिं 2 तो नगरेहितो पडिनिक्खमंति 2 जेणेव अंगा जणवए जेणेव चंपा नगरी जेणेव कूणिए राया तेणेव उवागता करतल जाव वद्धाति 5 // सू० 44 // तते णं से कूणिए राया कोडबियपुरिसे सदावेति 2 एवं वयासि-खिप्पामेव भो देवाणुप्पिया ! श्राभिसेक्कं हत्थिरयणं पडिकप्पेह,

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532