Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ श्रीनिरयावलिकासूत्र :: निरयावलिका वर्गः 1 / [ 465 हयगयरहवातुरंगिणिं सेणं संनाहेह, ममं पयमाणत्तियं पञ्चप्पिणह, जाव पञ्चप्पिणंति 1 / तते णं से कणिए राया जेणेव मजणघरे तेणेव उवागच्छइ जाव पडिनिग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जाव नरवई दुरूढे 2 / तते णं से कुणिए राया तिहिं दंतिसहस्सेहिं जाव रवेणं चंपं नगरिं मझ मज्झेणं निग्गच्छति 2 जेणेव कालादीया दस कुमारा तेणेव उबागच्छइ 2 कालाइएहिं दसहिं कुमारेहिं सद्धिं एगतो मेलायति 3 // सू० 45 // तते णं से कूणिए राया तेत्तीसाए दंतिसहस्सेहिं तेत्तीसाए थाससहस्सेहिं तेत्तीसाए रहसहस्सेहिं तेत्तीसाए मणुस्सकोडीहिं सद्धि संप. रिखुडे सव्विड्डीए जाव रवेणं सुभेहिं वसहीपायरासेहिं नातिविगिट्ठोहिं अंतरावासेहिं वसमाणे 2 अंगजणवयस्स मज्झ मज्झेणं जेणेव विदेहे जणवते जेणेव वेसाली नगरी तेणेव पहारिस्थगमणाते / / सू० 46 // तते णं से चेडए राया इगीसे कहाए लट्ठ समाणे नवमलई नवलेच्छई कासीकोस. लका अट्ठारस वि गणरायाणो सदावेति 2 एवं वयासी-एवं खलु देवाणुप्पिया ! वेहल्ले कुमारे कूणियस्स रन्नो असंविदितेणं सेयणगं अट्ठारसवंकं च हारं गहाय इहं हव्वमागते, तते णं कूणिएणं सेयणगस्स अट्ठारसर्वकस्स य अट्ठाए तो या पेसिया, ते य मए इमेणं कारणेणं पडिसेहिया 1 / तते णं से कूणिए ममं एथमटुं अपडिसुणमाणे चाउरंगिणीए सेणाए सद्धिं संपरिबुडे जुज्झसज्जे इहं हव्वमागच्छति, तं किन्तु देवाणुप्पिया ! सेयणगंधहत्थि अट्ठारसर्वकं च कूणियस्स रन्नो पचप्पिणामो ? वेहल्लं कुमारं पेसेमो ? उदाहु जुज्झित्था ? तते णं नवमलई नवलेच्छती कासीकोसलगा अट्ठारस वि गणरायाणो चेडगं रायं एवं वदासि-न एवं सामी ! जुत्तं वा पत्तं वा रायसरिसंवा जन्न सेयणगंधहत्थिं अट्ठारसर्वकं कूणियस्स रनो पञ्चप्पिणिजति, वेहल्ले य कुमारे सरणागते पेसिज्जति, तं जइ णं कूणिए राया चाउरंगिणीए सेणाए सद्धिं संपरिबुडे जुझसज्जे इह हव्वमागच्छति, पसेमो प्रहारसर्वक व मागच्छति, तकिचाउरंगिणीए सेणाए। 58

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532