Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ श्रीनिरयावलिकासूत्रं : निरयावलिकावर्गः 1 ] [463 कूणियस्स रन्नो पञ्चप्पिणह वेहल्लं कुमारं च पेसेह 1 / तते णं से दूते कूणियस्स रन्नो तहेव जाव वद्धावित्ता एवं वयासि-एवं खलु सामी ! कूणिए राया विनवेइ-जाणि काणि त्ति जाव वेहल्लं कुमारं पेसेह 2 / तते णं से चेडए राया तं दूयं एवं वयासि-जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रन्नो पुत्ते चिलणाए देवीए अत्तए जहा पढमं जाव वेहल्लं च कुमारं पेसेमि, तं दूतं सकारेति संमाणेति पडिविसज्जेति 3 // सू०४१ // तते णं से दूते जाव कूणियस्स रन्नो वद्धावित्ता एवं वयासि-चेडए राया श्राणवेति-जह चेव णं देवाणुप्पिया ! कणिए राया सेणियस्स रन्नो पुत्ते चिल्लणाए देवीए अत्तए जाव वेहल्लं कुमारं पेसेमि, तं न देति णं सामी ! चेडए राया सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं, वेहल्लं कुमारं नो पेसेति // सू० 42 // तते णं से कूणिए राया तस्स दूयस्स अंतिए एयमट्ठ सोचा निसम्म श्रासुरुत्ते जाव मिसिमिसेमाणे तच्चं दूतं सदावेति 2 एवं वयासि-गच्छह णं तुमं देवाणुप्पिया ! वेसालीए नयरीए चेडगस्स रन्नो वामेणं पादेणं पायपीढं अकमाहि थकमित्ता कुंतग्गेणं लेहं पणावेहि 2 श्रासुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिउडि निडाले साहटु चेडगं राय एवं वयासि-हं भो चेडगराया ! अपत्थियपत्थिया ! दुरंत जाव परिवजित्ता एस णं कूणिए राया प्राणवेइ-पञ्चप्पिणाहि णं कूणियस्स रनो सेयणगं अट्ठारसवंकं च हारं वेहल्लं च कुमारं पेसेहि, अहव जुद्धसज्जो चिट्ठाहि, एस णं कूणिए राया सबले सवाहणे सखंधावारे णं जुद्धसज्जे इह हव्यमागच्छति 1 / तते णं से दूते करतल तहेव जाव जेणेव चेडए राया तेणेव उवागच्छति 2 करतल जाव वद्धावित्ता एवं वयासि-एस णं सामी ! ममं विणयपडिवत्ती, इयाणिं कृणियस्स रन्नो श्राणत्ति चेडगस्स रनो वामेणं पारणं पादपीढं अक्कमति 2 श्रासुरुत्ते कुंतग्गेण लेहं पणावेति तं चेव सबलखंधावारे णं इह हव्वमागच्छति 2 / तते णं से

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532