Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 488
________________ श्रीनिरयावलिकासूत्रं : निरयावलिकावर्गः 1 ] [ 461 3 // सू० 36 // तए णं तस्स वेहल्लस्स कुमारस्स कूणिएणं रन्ना अभिक्खणं 2 सेयणगं गंधहत्थिं अट्ठारसर्वकं च हारं एवं अक्खिविउ. कामेणं गिरिहउकामेणं उद्दालेउकामेणं ममं कूणिए राया सेयणगं गंधहत्थि अट्ठारसर्वकं च हारं तं जाव न उद्दालेइ ताव ममं कूणिए राया सेयणगं गंधहत्थि अट्ठारसर्वकं च हारं गहाय अंतेउरपरियालसंपरिवुडस्स सभंडमत्तोवकरणमाताए चंपातो नयरीतो पडिनिक्खमित्ता वेसालीए नयरीए अजगं चेडयं रायं उवसंपजित्ताणं विहरित्तए, एवं संपेहेति 2 कूणियस्स रन्नो अंतराणि जाव पडिजागरमाणे 2 विहरति 1 / तते णं से वेहल्ले कुमारे अन्नदा कदाइ कूणियस्स रन्नो अंतरं जाणति 2 सेयणगं गंधहत्थि अट्ठारसवंकं च हारं गहाय अंतेउरपरियालसंपरिखुडे सभंडमत्तोवकरणमायाए चंपायो नयरीतो पडिनिक्खमति 2 जेणेव वेसाली नगरी तेणेव उवागच्छति, वेसालीए नगरीए अजगं चेडयं उवसंपजित्ता णं विहरति 2 // सू० 37 // तते णं से कूणिए राया इमीसे कहाए लट्ठ समाणे एवं खलु वेहल्ले कुमारे ममं असंविदितेणं सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं गहाय अंतेउरपरियालसंपरिबुडे जाव अजयं चेडयं रायं उवसंपजित्ता णं विहरति, तं सेयं खलु ममं सेयणगं गंधहत्थि अट्ठारसवंकं च हारं दूतं पेसित्तए, एवं संपेहेति 2 दूतं सदावेति 2 एवं वयासि-गच्छह णं तुमं देवाणुप्पिया ! वेसालि नगरि, तत्थ णं तुमं ममं अज्ज चेडगं रायं करतल जाव वद्धावेत्ता एवं वयासि-एवं खलु सामी! कूणिए राया विनवेति, एस णं वेहल्ले कुमारे कणियस्स रन्नो असंविदितेणं सेयणगं गंधहत्थिं अट्ठारसवंकं च हार गहाय हव्वमागते, तए णं तुन्भे सामी! कूणियं रायं अणुगिगहमाणा सेणगं गंधहत्थि अट्ठारसर्वकं च हारं कूणियस्स रन्नो पञ्चपिणह, वेहल्लं कुमारं च पेसेह 1 / तते णं से दूए कूणिए राए एवं वुत्ते समाणे करतल जाव पडिसुणित्ता जेणेव सते गिहे

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532