________________ 464 ] [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागा चेडए राया तस्स दूयस्स अंतिए एयमट्ठ सोचा निसम्म श्रासुरुत्ते जाव साहटु एवं वयासि-न अप्पिणामि णं कुणियस्स रनो सेयणगं गंधहत्थि अट्ठारसवंकं हारं, वेहल्लं च कुमारं नो पेसेमि, एस णं जुद्धसज्जे चिट्ठामि 2 / तं दूयं असकारियं असंमाणितं अवदारेणं निच्छुहावेइ 4 // सू० 43 // तते णं से कूणिए राया तस्स दूतस्स अंतिए एयमटुं सोचा णिसम्म श्रासुरुत्ते कालादीए दस कुमारे सहावेइ 2 एवं वयासी-एवं खलु देवाणुप्पिया ! वेहल्ले कुमारे ममं असंविदितेणं सेयणगं गंधहत्थिं अट्ठारसर्वक अंतेउरं सभंडं च गहाय चंपातो निक्खमति 2 वेसालि अजगं जाव उव. संपजित्ताणं विहरति 1 / तते णं मए सेयणगस्स गंधहत्थिस्स अट्ठारसवंकअट्ठाए दूया :पेसिया, ते य चेडएण रगणा इमेणं कारणेणं पडिसेहित्ता अदु. त्तरं च णं ममं तच्चे दूते श्रसकारिते अवदारेणं निच्छुहावेति तं सेयं खलु देवाणुप्पिया ! अम्हं चेडगस्स रन्नो जुत्तं गिरिहत्तए 2 / तए णं कालाईया दस कुमारा कूणियस्स रनो एयमट्ट विणएणं पडिसुणेति 3 / तते णं से कूणिए राया कालादीते दस कुमारे एवं वयासि-गच्छह णं तुब्भे देवा. णुप्पिया। सएसु सएसु रज्जेसु पत्तेयं पत्तेयं राहाया जाव . पायच्छित्ता हत्थिखंधवरगया पत्तेयं पत्तेयं तिहिं दंतिसहस्सेहिं एवं तिहिं रहसहस्सेहिं तिहिं पाससहस्सेहिं तिहिं मणुस्सकोडीहिं सद्धिं संपरिवुडा सव्विड्डीए जाव रवेणं सतेहि 2 तो नगरेहितो पडिनिक्खमह 2 ममं अंतियं पाउब्भवह 4 / तते णं ते कालाईया दस कुमारा कोणियस्स रन्नो एयमट्ट सोचा सएसु सएसु रज्जेसु पत्तेयं 2 राहाया जाव तिहिं मणुस्सकोडीहि सद्धिं संपरिखुडा सव्विड्डीए जाव रवेणं सएहिं 2 तो नगरेहितो पडिनिक्खमंति 2 जेणेव अंगा जणवए जेणेव चंपा नगरी जेणेव कूणिए राया तेणेव उवागता करतल जाव वद्धाति 5 // सू० 44 // तते णं से कूणिए राया कोडबियपुरिसे सदावेति 2 एवं वयासि-खिप्पामेव भो देवाणुप्पिया ! श्राभिसेक्कं हत्थिरयणं पडिकप्पेह,